कैरेबीयहिन्दुस्थानीभाषा

भारतीय-कैरेबीयजना-प्रवासिनयोः भाष्यमाणा भोजपुरी-आधारेण हिन्द-आर्यभाषा

कैरेबीयहिन्दुस्थानी (हिन्दी: कैरेबियाई हिन्दुस्तानी) हिन्द-कैरेबीयजना-प्रवासिनयोः भाष्यमाणा हिन्द-आर्यभाषा अस्ति । मुख्यतया भोजपुरी-अवधी-उपभाषयोः आधारेण अस्ति । एताः हिन्दुस्थानी उपभाषाः भारतात् अनुबन्धश्रमिणरूपेण कैरिबियनप्रदेशं प्रति आप्रवासिनरूपेण आगताः भारतीयाः उक्तवन्तः । अस्य फिजीहिन्दीभाषायाः, मारिषस्-दक्षिण-आफ्रिकादेशयोः भाष्यमानायाः भोजपुरिहिन्दुस्थानीभाषायाः च निकटसम्बन्धः अस्ति ।

कैरेबीयहिन्दुस्थानी
कैरेबियाई हिन्दुस्तानी (देवनागरी)
𑂍𑂶𑂩𑂵𑂥𑂱𑂨𑂰𑂆⸱𑂯𑂱𑂁𑂠𑂳𑂮𑂹𑂞𑂰𑂢𑂲 (कैथी)
کَیریبئائی ہندوستانی(फारसी-अरबी)
Ethnicity
    • हिन्द-कैरेबीय
    • हिन्द-कैरेबीय-अमेरिकी
    • ब्रिटानीयहिन्द-कैरेबीय
    • हिन्द-कैरेबीय-केनेडीय
    • डचहिन्द-कैरेबीय
स्थानीय वक्तारः  (date missing)
भाषाकुटुम्बः
उपभाषा(ः)
त्रिनिदादिहिन्दुस्थानी
गायानीयहिन्दुस्थानी
सारनामिहिन्दुस्थानी
लिपिः
भाषा कोड्
ISO 639-3 hns

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु