कोळिकोडेमण्डलम्

केरळराज्ये मण्डलम्
(कोझिकोडेमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

कोळिकोडेमण्डलं (मलयाळ: കോഴിക്കോട് ജില്ല; आङ्ग्ल: Kozhikode district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कोळिकोडेनगरम्

कोळिकोडेमण्डलम्

കോഴിക്കോട് ജില്ല
कोऴिक्कोट् जिल्ल
केरळराज्ये कोळिकोडेमण्डलम्
केरळराज्ये कोळिकोडेमण्डलम्
देशः भारतम् भारतम्
राज्यम् केरळराज्यम्
मख्यालयः कोळिकोडे
Government
 • सङ्ग्रहकर्ता नरसिंहुगरी टी॰एल॰ रेड्डी आईएएस
 • मण्डलपञ्चायतप्रमुख बाबु परस्सेर्री सीपीआई (एम)
 • सांसद
Area
 • Total २,३४४ km
Highest elevation
(वावुल् मल)
२३३९ m
Population
 (२०१८)[१]
 • Total ३२,४९,७६१
 • Density १३८६/km
भाषाः
 • आधिकारिक मलयाळम्, आङ्ग्ल
Time zone UTC+५:३० (भा॰मा॰स॰)
ISO 3166 code IN-KL
मानवसंसाधन सूची (२००५) increase ०.७८१[२] (उच्च)
Website kozhikode.nic.in

भौगोलिकम् सम्पादयतु

कोझिकोडेमण्डलस्य विस्तारः ४१० चतुरस्रकिलोमीटर्मितः अस्ति । अत्र मुख्याः नद्यः सन्ति चालियार्, कळ्ळयि, कोरापुळ, पूनूर् पुळ, इरवञ्झि पुळ च ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं कोळिकोडेमण्डलस्य जनसङ्ख्या ४३२,०९७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३४०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४०० जनाः । अत्र साक्षरता ९६.८ % अस्ति ।

वीक्षणीयस्थलानि सम्पादयतु

 

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. Annual Vital Statistics Report – 2018. Thiruvananthapuram: Department of Economics and Statistics, Government of Kerala. 2020. p. 55. Archived from the original on 2021-11-02. आह्रियत 2022-06-28. 
  2. "Kerala | UNDP in India". UNDP. 
"https://sa.wikipedia.org/w/index.php?title=कोळिकोडेमण्डलम्&oldid=481515" इत्यस्माद् प्रतिप्राप्तम्