कोटामण्डलं (हिन्दी: कोटा जिला, आङ्ग्ल: Kota district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति कोटानामकं नगरम् ।

कोटामण्डलम्
मण्डलम्
राजस्थानराज्ये कोटामण्डलम्
राजस्थानराज्ये कोटामण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ५,२१७ km
Population
 (२००१)
 • Total १९,५०,४९१
 • Density ३०८/km
Website http://kota.nic.in/

भौगोलिकम् सम्पादयतु

कोटामण्डलस्य विस्तारः ५२१७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे बारामण्डलम्, उत्तरे बून्दीमण्डलं, पश्चिमे चित्तौडगढमण्डलं, दक्षिणे झालावाडमण्डलम् अस्ति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं कोटामण्डलस्य जनसङ्ख्या १९,५०,४९१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३७४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ७७.४८ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि -

  • कोटा
  • दिगोद
  • इटवा
  • सङ्गोद
  • कानवास
  • रामगञ्जमण्डी

वीक्षणीयस्थलानि सम्पादयतु

  • चम्बल-उद्यानम्
  • महाराजा माधोसिंह-सङ्ग्रहालयः
  • राजकीयसङ्ग्रहालयः
  • जगमन्दिरम्
  • देवताजी की हवेली
  • कोटा जलबन्धः

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कोटामण्डलम्&oldid=480186" इत्यस्माद् प्रतिप्राप्तम्