कोल्लं केरलस्य जनपदेषु अन्यतमं विद्यते। तिरुवनन्तपुरतः ७२ कि.मी दूरे स्थितं वाणिज्यकेन्द्रमेतत्। कोल्लम् इत्यपि निर्दिश्यते एतत्। अष्टमुडिसरोवरम् आकर्षकम् अस्ति। अस्य तीरे नगरमस्ति। पूर्वं पोर्चगीस्जनाः डच्चजनाः च अत्र निवसन्ति स्म। पोर्चुगीसडच्चजनाङ्गयोः वाणिज्यविषये कलहः अभवत्। समीपे तुङ्गशेरिस्थले पोर्तुगीस् जनैनिर्मितरणदुर्गवशेषाः सन्ति। अत्र जलमार्गे चीनाडंशीयजालाः पगोडनौकाः च दृष्टुम् शक्यन्ते।

कोल्लं नगरम्
"https://sa.wikipedia.org/w/index.php?title=कोल्लम्&oldid=370661" इत्यस्माद् प्रतिप्राप्तम्