कोल्लम-जनपदम् (Kollam district) केरळराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं कोल्लमनगरम्

कोल्लम-जनपदम्
जनपदम्
केरळराज्ये कोल्लम-जनपदम्
केरळराज्ये कोल्लम-जनपदम्
Country भारतम्
States and territories of India केरळराज्यम्
Area
 • Total २,४९२ km
Population
 (२००१)
 • Total २५,८५,२०८
 • Density ३०८/km
Website http://www.kollam.nic.in


भौगोलिकम् सम्पादयतु

कोल्लम-मण्डलस्य विस्तारः २४९२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे तमिऴनाडुराज्यम्, पश्चिमे अरबी समुद्रम्, उत्तरे अलप्पुळाजनपदम्, दक्षिणे तिरुवअनंतपुरम-जनपदम् च अस्ति । अत्र मुख्यतय नद्यौ स्तः इतिक्कर, कल्लाड च ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं रत्नागिरिमण्डलस्य जनसङ्ख्या २,५८५,२०८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०३८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०३८ जनाः । २००१-१११३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १.७२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००६ अस्ति । अत्र साक्षरता ९३.७७ % अस्ति

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः सम्पादयतु

फलकम्:केरळ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=कोल्लम-मण्डलम्&oldid=480196" इत्यस्माद् प्रतिप्राप्तम्