एषा कोशातकी अपि भारते वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः आहारपादार्थः । एषा कोशातकी आङ्ग्लभाषायां Ridgegourd अथवा Luffa इति उच्यते । एषा कोशातकी भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतया क्वथितं, व्यञ्जनम्, उपसेचनं, दाधिकम् इत्यादिकं निर्मीयते ।

Luffa
Egyptian luffa with nearly mature fruit
Egyptian luffa with nearly mature fruit
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Cucurbitales
कुलम् Cucurbitaceae
उपकुलम् Cucurbitoideae
ट्राइबस् Benincaseae
सब्-ट्रैबस् Luffinae
वंशः Luffa
Mill.
उपविभागीयस्तरः
पर्यायपदानि
शुष्काः कोशातक्यः
Luffa aegyptiaca
Luffa operculata
कोशातकीबीजानि
शुष्ककोशातक्याः आन्तरिकभागः

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कोशातकी&oldid=395493" इत्यस्माद् प्रतिप्राप्तम्