गुजराती साहित्यपरिषद्

गुजराती साहित्यपरिषद् ( /ˈɡʊdʒərɑːt sɑːhɪtjəpərɪʃhəd/) (गुजराती: ગુજરાતી સાહિત્ય પરિષદ, आङ्ग्ल: Gujarati Sahitya Parishad) गुजरातराज्यस्य अहमदाबाद्-महानगरे आश्रममार्गे साबरमत्याः तीरे अस्ति । गुजराती साहित्यपरिषद् गुजरातीभाषायाः साहित्यस्य विस्ताराय, रक्षणाय च कार्यरता परिषदस्ति । एषा परिषद् गुजरातीसाहित्यस्य प्रचाराय कर्मकराणां, वाणिज्यिकानां, बालकानां, यूनां, स्त्रीणाञ्च कृते रोचकसाहित्यस्य निर्माणं करोति । तत् साहित्यं वर्तमानपत्रिका-मासिकपत्रिका-वार्षिकपत्रिका-पुस्तकादीनां माध्यमेन प्रकाशयति ।

गुजराती साहित्यपरिषद्

ગુજરાતી સાહિત્ય પરિષદ

Gujarati Sahitya Parishad
स्थितिः अहमदाबाद्, गुजरातराज्यम्
स्थापनावर्षः १९०५
स्थापकः रणजितराम वावाभाई
जालस्थानम् gujaratisahityaparishad.com

परिषदितिहासः सम्पादयतु

गुजरातराज्ये साहित्यिकवातावरणम् उद्भवतु इति भावं हृदि निधाय रणजितराम वावाभाई-द्वारा एतस्याः परिषदः स्थापना १९०५ तमे वर्षे जाता आसीत् । रणजितरामस्य संस्कारपुरुषः इति नामान्तरम् । रणजितरामः १९२० तमवर्षपर्यन्तं संस्थासञ्चालकरूपेण कार्यं कृतवान् आसीत् । कालान्तरे अनेके गुजरातीसाहित्यिकाः परिषदः मार्गदर्शनं कृतवन्तः ।

परिषदा अहमदाबाद्नगरे प्रप्रथमं सम्मेलनम् महतः उपन्यासकारस्य गोवर्धनरामत्रिपाठीत्यस्य अध्यक्षतायाम् आयोजितम् आसीत् । तथा च परषदा गुजरातेतरप्रदेशेषु देहली-चेन्नै-हैदराबाद्-पुणे-कोलकतादिनगरेषु अपि सम्मेलनम् आयोजितं, गुजरातीसाहित्यस्य प्रचारश्च कृतः ।

'चीमनलाल-मगनलाल'-ग्रन्थालयः सम्पादयतु

एतस्य ग्रन्थालयस्य स्थापना १९८० तमे वर्षे 'मार्च्'मासस्य १७ दिनाङ्के अभूत् । एतस्य ग्रन्थालयस्य विस्तारः ३४५० चतुरस्र-मीटर् अस्ति । अत्र ८०,००० अधिकानि पुस्तकानि सन्ति । एतस्मिन् ग्रन्थालये २५० अधिकाः हस्तप्रतयः, १४५० दुर्लभपुस्तकानि च सन्ति । पुस्तकानां सूचिः 'अन्तर्जाले'(Online) अपि प्राप्यते । रविवासरेऽपि एषः ग्रन्थालयः उद्घाटितः भवति । एतदेव ग्रन्थालयस्य मुख्याकर्षणमस्ति ।

परिषदि सभ्यपदम् (Membership) सम्पादयतु

सभ्यपदाय अत्र प्रकारद्वयमस्ति । प्रथमं "परब" इति मासिकस्य सभ्यपदं, द्वितीयं परिषदः सभ्यपदम् । परिषदः सभ्यपदं स्वीकृतं चेत् 'परब'मासिकस्य सभ्यपदं नावश्यकम् । पाठकाः वार्षिकसभ्याः, आजीवनसभ्याः वा भवितुमर्हन्ति । एतस्य शुल्कं 'मनी-ओर्डर्'माध्यमेन प्रेशयितुं, कार्यालयं गत्वा दातुं वा शक्नुवन्ति ।

'परब'मासिकविषये सम्पादयतु

परिषदा ४० वर्षाधिकात् चालितम् एतत् मासिकं प्रमुखं, लोकप्रियञ्च मासिकम् अस्ति । एतस्मिन् मासिके कविता-कथा-निबन्धादीनां सङ्कलनं भवति । कवितादीनां रचनासु सर्जनात्मकता तथा सारः एतस्य मासिकस्य महत्वमस्ति । 'परब'मासिके नवीनविषयाणां तथा प्रौढगुजरातीविषयाणां समावेशो भवति ।

'परब'मासिकस्य एकः अन्यः प्रकारोस्ति 'परब ओनलाइन' इति । 'परब ओनलाइन' P.D.F. प्रारूपं (Format) भवति । एतस्य विना मूल्यम् अवतरणं (Download) कर्तुं शक्यते । एतस्मिन् प्रकारे 'परब'मासिकस्य केचन एव चितविषयाः भवन्ति । परिषद् एतद् कार्यं प्रचारार्थं कृतवती अस्ति । एतेन नवपाठकानां मनसि 'परब'मासिकं प्रति आकर्षणम् उद्भवेत् इति ।

'परब'मासिके लेखकानां योगदानम् सम्पादयतु

ये लेखकाः स्वलेखान् एतस्मिन् मासिके प्रकाशयितुम् इच्छन्ति, ते स्वलेखान् परिषदः कार्यालयं प्रेषितुं शक्नुवन्ति । तेषु लेखेषूत्तमलेखानां चयनं कृत्वा, मासिके तेषां प्रकाशनं परिषद् करोति । एकैकस्य लेखस्य भिन्नेषु आयामेषु परीक्षणं भवति । लेखचयनप्रकिया तु सम्पादकादीनां मण्डलस्य दायित्वमस्ति ।

सम्बद्धाः लेखाः सम्पादयतु

गुजराती साहित्यिकाः

गुजरातविद्यापीठम्

गुजरातविश्वविद्यालयः

बाह्यसम्पर्कतन्तुः सम्पादयतु