गोपालगंजः भारतदेशस्य बिहारप्रान्तस्य सारणप्रमण्डलस्य एकः जनपदः अस्ति। गंडकनद्याः पश्चिमीतटे स्थितः अयं भोजपुरीभाषिकः जनपदः ईक्षूत्पादनार्थं प्रसिद्धमस्ति। मध्यकालीनभारतवर्षे चेरनृपानां आंग्लशासने हथुआस्थ शाहीवंशस्य केन्द्रः चासीत्‌। अयं जनपदः बिहारराज्यस्य पूर्वमुख्यमन्त्री लालूप्रसादयादवमहोदयस्य गृहजनपदोऽस्ति।

इतिहास:

अयं जनपदः ऐतिहासिकपृष्ठभूमियुक्तः समृद्धसंस्कृतियुक्तश्च। वीरश्रेष्ठमल्लवंशस्याभिधानमपि एतेन जनपदेन सह युज्यते। पुरातनकाले जनपदोऽयं नेपालराष्ट्रस्य भागः आसीत्‌। ०२ अक्तूबर, १९७३ ख्रीष्टाब्दे प्राचीनसारणजनपदस्य बहिः भूत्वा एकः स्वतन्त्रः जनपदः अभवत्‌।

भूगोलः

भौगोलिकदृष्ट्या जनपदोऽयं २६° १२तः २६° ३९ पर्यन्तोत्तराक्षांशे ८३° ५४तः ८४° ५५ पर्यन्तपूर्वदेशान्तरे च स्थितोऽस्ति। अस्य क्षेत्रफलं २०३३ वर्गकिलोमीटरपरिमितं जनसंख्या एकविंशतिलक्षं एकोनपञ्चाशत्सहस्रं त्रिचत्वारिंशदधिक २,१४९,३४३ (२००१ इत्यस्य जनगणनानुसारः) चास्ति।

जनसांख्यिकी

कृषि-उद्योगाः

शिक्षा

पर्वोत्सवाः

पर्यटनस्थलानि

संचरणव्यवस्था

"https://sa.wikipedia.org/w/index.php?title=गोपालगञ्जनगरम्&oldid=367249" इत्यस्माद् प्रतिप्राप्तम्