चूडानां केशपाशानां संस्कारो येन कर्मणा क्रियते तत् चूडाकर्मेति कथ्यते । प्रथमे तृतीये वा संवत्सरे अथवा कुलधर्मानुसारेण् संस्कारोऽयं करणीयः । प्रवरसंख्यानुसारेण् चूडाकरणसंस्कारः कल्पितः। शिखा एकाधिका भवितुमर्हति । वशिष्ठगोत्रियाः शिरोमध्यभागे एकां शिखां धारयन्ति । अत्रिकाशयपगोत्रियाः पञ्चशिखां धारयन्ति । भृगुवंशीयाः सर्वमुण्डिताः भवन्ति ।

चूडाकर्मसंस्कारः

बाह्यस्म्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चूडाकर्मसंस्कारः&oldid=481547" इत्यस्माद् प्रतिप्राप्तम्