जार्ज वाशिंगटन (22 फरवरी, 1732 – 14 दिसम्बर् 1799) एकः अमेरिकनसैन्यपदाधिकारी, राज्यकर्त्ता, संस्थापकः च आसीत् यः 1789 तः 1797 पर्यन्तं संयुक्तराज्यस्य प्रथमराष्ट्रपतिरूपेण कार्यं कृतवान्। महाद्वीपीयकाङ्ग्रेसेन महाद्वीपीयसेनायाः सेनापतिरूपेण नियुक्तः, वाशिंगटनेन अमेरिकनक्रान्तिकारियुद्धे देशभक्तसैनिकानाम् नेतृत्वं कृत्वा १७८७ तमे वर्षे संवैधानिकसम्मेलनस्य अध्यक्षत्वेन कार्यं कृतम्, यस्मिन् संयुक्तराज्यसंस्थायाः संविधानस्य, अमेरिकनसङ्घीयसर्वकारस्य च निर्माणं अनुमोदनं च अभवत। राष्ट्रस्य स्थापनायां बहुविधं नेतृत्वं कृत्वा वाशिङ्गटनं "स्वदेशस्य पिता" इति उच्यते।[१]

जार्ज वाशिंगटन
जन्म २२ फेब्रवरी १७३२ Edit this on Wikidata
Westmoreland County Edit this on Wikidata
मृत्युः १४ डिसेम्बर् १७९९ Edit this on Wikidata (आयुः ६७)
Mount Vernon Edit this on Wikidata
शान्तिस्थानम् Washington's Tomb Edit this on Wikidata
वृत्तिः राजनैतिज्ञः, कृषीवलः, Cartographer, geometer, अभियन्ता, राजमर्मज्ञ, क्रांतिकारी, साहित्यकारः, army officer edit this on wikidata
भार्या(ः) Martha Washington Edit this on Wikidata

प्रारंभिकजीवने सम्पादयतु

वाशिङ्गटन-परिवारः वर्जिनिया-देशस्य एकः धनी रोपण-परिवारः आसीत् यः भूमि-अनुमानेन, तम्बाकू-कृष्या च स्वस्य भाग्यं कृतवान् आसीत्।

उल्लेख: सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जार्ज_वाशिंगटन&oldid=476488" इत्यस्माद् प्रतिप्राप्तम्