जैनतीर्थङ्कराः ( /ˈɛɪnətrθəŋkərɑːhɑː/) (हिन्दी: जैनतीर्थंकर,आङ्ग्ल: Jain Tirthankar) चतुविंशतिः सन्ति । जैनधर्मे सर्वप्रथमः चतुर्विंशतिः तीर्थङ्कराः अभवन् । ततः परं अन्ये सम्प्रदायाः जाताः । प्रत्येकेषां तीर्थङ्कराणां चिह्नानि सन्ति । तीर्थङ्कराः तेषां चिह्नानाम् आधारेण ज्ञातुं शक्यन्ते ।

जैनधर्मस्य चतुर्विंशतिः तीर्थङ्कराः सम्पादयतु

क्रमांकः तीर्थङ्करः चित्रम् जन्मस्थलम् जन्मनक्षत्रम् मातुः नाम पितुः नाम वैराग्यवृक्षः चिह्नम्
ऋषभदेवः   अयोध्या उत्तराषाढा मरूदेवी नाभिराजा वटवृक्षः वृषभः
अजितनाथः   अयोध्या रोहिणी विजया जितशत्रुः सर्पपर्णवृक्षः गजः
सम्भवनाथः   श्रावस्ती पूर्वाषाढा सेना जितारी शालवृक्षः अश्वः
अभिनन्दनः   अयोध्या पुनर्वसु सिद्धार्था संवरः देवदारवृक्षः वानरः
सुमतिनाथः   अयोध्या मघा सुमङ्गला मेधप्रयः प्रियङ्गुवृक्षः चकवा
पद्मप्रभुः   कौशाम्बापुरी चित्रा सुसीमा धरणः प्रियङ्गुवृक्षः सरोजः
सुपार्श्वनाथः   काशी विशाखा पृथ्वी सुप्रतिष्ठः शिरीषवृक्षः स्वस्तिकः
चन्द्रप्रभुः   चन्द्रपुरी अनुराधा लक्ष्मणा महासेनः नागवृक्षः चन्द्रमा
सुविधिनाथः (पुष्पदन्तः)   काकन्दी मूल रामा सुग्रीवः सालवृक्षः मकरः
१० शीतलनाथः   भद्रिकापुरी पूर्वाषाढा सुनन्दा दृढरथः प्लक्षवृक्षः कल्पवृक्षः
११ श्रेयांसनाथः   सिंहपुरी श्रवण विष्णुश्री विष्णुराजः तेन्दुका-वृक्षः करियादः
१२ वासुपूज्यः   चम्पापुरी शतभिषा जपा वासुपूज्यः पाटल-वृक्षः महिषः
१३ विमलनाथः   काम्पिल्यः उत्तराभाद्रपद शमी कृतवर्मा जम्बू-वृक्षः सूकरः
१४ अनन्तनाथः   विनीता रेवती सूर्यशया सिंहसेन पिप्पलवृक्षः सेही
१५ धर्मनाथः   रत्नपुरी पुष्य सुव्रता भानुराजा दधिपर्णवृक्षः वज्रदण्डः
१६ शान्तिनाथः   हस्तिनापुर भरणी ऐराणी विश्वसेनः नन्दवृक्षः मृगः
१७ कुन्थुनाथः   हस्तिनापुर कृत्तिका श्रीदेवी सूर्यः तिलक-वृक्षः अजः
१८ अरनाथः   हस्तिनापुर रोहिणी मिया सुदर्शनः आम्रवृक्षः मत्स्यः
१९ मल्लिनाथः   मिथिला अश्विनी रक्षिता कुम्पः कुम्प-अशोकवृक्षः कलशः
२० मुनिसुव्रतनाथः   कुशाक्रनगर श्रवण पद्मावती सुमित्रः चम्पकवृक्षः कूर्मः
२१ नमिनाथः   मिथिला अश्विनी वप्रा विजयः बकुल-वृक्षः नीलकमलम्
२२ नेमिनाथः   शोरिपुर चित्रा शिवा समुद्रविजयः मेषशृङ्ग-वृक्षः शङ्खः
२३ पार्श्वनाथः   वाराणसी विशाखा वामादेवी अश्वसेनः घव-वृक्षः सर्पः
२४ महावीरः   कुण्डलपुर उत्तराफाल्गुनी त्रिशाला सिद्धार्थः साल-वृक्षः सिंहः
"https://sa.wikipedia.org/w/index.php?title=जैनतीर्थङ्कराः&oldid=422979" इत्यस्माद् प्रतिप्राप्तम्