कालः – ०५. ०४. १८२७ तः १०. ०२. १९१२

Joseph Lister, 1st Baron Lister (Angie lister's great uncle)
Photograph 1902
जननम् (१८२८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-०५)५ १८२८
Upton, Essex
मरणम् १० १९१२(१९१२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-१०) (आयुः ८४)
Walmer, Kent
देशीयता United Kingdom
कार्यक्षेत्राणि Medicine
संस्थाः University of Glasgow
University of Edinburgh
King's College London
University College London
मातृसंस्थाः King's College of London
विषयेषु प्रसिद्धः Surgical sterile techniques
प्रमुखाः प्रशस्तयः Royal Medal (1880)
Albert Medal (1894)
Copley Medal (1902)
हस्ताक्षरम्


अयं जोसेफ् लिस्टर् (Joseph lister) पूतिनाशकस्य प्रवर्तकः । अयं जोसेफ् लिस्टर् एसेक्स्-देशस्य अप्टन् इति प्रदेशे १८२७ तमे वर्षे एप्रिल्-मासस्य ५ दिनाङ्के जन्म प्राप्नोत् । जोसेफ् लिस्टर् यदा चतुर्दशवर्षीयः आसीत् तदा एव शस्त्रवैद्येन भवितव्यम् इति दृढं निर्णीतवान् आसीत् । तदनुगुणं जोसेफ् लिस्टर् लण्डन्-विश्वविद्यालये अध्ययनं कृत्वा वैद्यपदवीं प्राप्नोत् । अनन्तरं शस्त्रचिकित्सायां प्रशिक्षणं प्राप्तुम् एडिन्बरो-नगरे एव प्रख्यातस्य शस्त्रचिकित्सकस्य जेम्स् सैमस्य समीपं गत्वा तस्य शिष्यः अभवत् । तदवसरे अत्यन्तं वेगेन सः शस्त्रचिकित्सायाः विषयान् अपठत् । तदनन्तरं ३३ तमे वयसि ग्लास्को-विश्वविद्यालये शस्त्रचिकित्सायाः विभागस्य प्राध्यापकरूपेण नियुक्तः अभवत् । एषः जोसेफ् लिस्टर् यदा तत्र वैद्यालयम् आगतवान् तदा सः वैद्यालयः अपि मलिनानाम् आकरः इव आसीत् । तत्र जोसेफ् लिस्टर् व्रणेषु पूयं यत् भवति तस्य निवारणार्थं बहुविधान् प्रयोगान् अकरोत् । तदवसरे तेन लक्षितं यत् अस्थिभङ्गः जायते चेत् पूयम् इत्यादिकं किमपि न भवति स्म । रोगी स्वस्थः भवति स्म । किन्तु यदि भग्नस्य अस्थिनः भागतः चर्म विदार्य अस्थि बहिः आगच्छति तर्हि व्रणेषु पूयं भूत्वा रोगी मरणं प्राप्नोति स्म । तदा एव कश्चन रसायनशास्त्रज्ञः तं जोसेफ् लिस्टरं फ्रान्स्-देशस्य लूयीस् पाश्चरेण मद्यसारे निमज्जनविषये लिखितान् लेखान् परिशीलयतु इति सूचितवान् । जोसेफ् लिस्टर् तदनुगुणं लूयीस् पाश्चरस्य लेखनानि जागरूकतया पर्यशीलयत् । तेषु लूयीस् पाश्चरः व्रणेषु पूयं यत् भवति तस्य सूक्ष्माणुजीविनः एव कारणम् इति लिखितवान् आसीत् । तद्विषये एव १२ वर्षाणि यावत् संशोधनम् अकरोत् एषः जोसेफ् लिस्टर् ।

काल्वट् इति कश्चन रसायनशास्त्रज्ञः अन्तर्कुक्कुल्याः स्वच्छतार्थं क्रिमिनाशकत्वेन कार्बालिक् आम्लम् उपयुक्तवान् आसीत् इति विषयः अनेन जोसेफ् लिस्टरेण ज्ञातः । सः ११ जनानां रोगिणां शस्त्रचिकित्सां कार्बालिक् आम्लम् उपयुज्य एव अकरोत् । तदवसरे एकः केवलं मरणम् अवाप्नोत् । अन्ये १० जनाः रुग्णाः अजीवन् । १८६५ तमे वर्षे एषः जोसेफ् लिस्टर् शस्त्रचिकित्सायाः प्रकोष्ठे कार्बालिक् आम्लस्य सेचनं, शस्त्रचिकित्सायाः उपकरणानि कार्बालिक् आम्ले निमज्ज्य एव उपयोगः, शस्त्रचिकित्सायाः कर्तृभिः, साहाय्यकैः च कार्बालिक् आम्लेन हस्तस्य प्रक्षालनम् इत्यादीन् क्रमान् आरब्धवान् । तेन शस्त्रचिकित्सां प्राप्तवत्सु म्रियमाणानां संख्या ४५ तः १५ प्रतिशतम् अभवत् । कालान्तरे सः जोसेफ् लिस्टर् कार्बालिक् आम्लं जलेन सह वा तैलेन सह वा उपयुज्य तस्य दहनशक्तिम् अपि न्यूनीकृतवान् । १८६७ तमे वर्षे एषः जोस्फ् लिस्टर् पूतिनाशकस्य विषये "दि लान्सेट्” इत्याख्यायां वैद्यकीयपत्रिकायां लेखनम् अपि अलिखत् । आरम्भे अस्य जोसेफ् लिस्टरस्य संशोधनविषये केऽपि आसक्ताः नासन् । क्रमेण पूतिनाशकस्य उपयोगः यदा अधिकः अधिकः जातः तदा विश्वाद्यन्तं सः प्रसिद्धः जातः । विक्टोरिया राज्ञी अपि तस्य जिसेफ् लिस्टरस्य कृते "लार्ड्” पदवीम् अयच्छत् ।

अयं जोसेफ् लिस्टर् १८६०तः १८६९ पर्यन्तं ग्लास्को-विश्वविद्यालये शस्त्रचिकित्सायाः प्राध्यापकत्वेन कार्यम् अकरोत् । १८९४ तः १९०० पर्यन्तं रायल् सोसिट्याः अध्यक्षः अपि आसीत् । अस्य एव साहाय्येन लण्डन् मध्ये "लिस्टर् इन्स्टिट्यूट् आफ् प्रिवेण्टीव् मेडिसन्” इत्यस्याः संस्थायाः अपि आरम्भः अभवत् । १८९६ तमे वर्षे एषः जोसेफ् लिस्टर् वैद्यवृत्तितः निवृत्तिं प्राप्नोत् । सः वृत्त्यवसरे मृदुस्वभावी, नम्रः, उत्तमः च वैद्यः इति प्रसिद्धः आसीत् । लूयीस् पाश्चर् अपि तं जोसेफ लिस्टरं “ब्याक्टीरियाविज्ञानस्य सहसंस्थापकः” इति उक्तवान् असीत् । रोगिणाम् अस्मिन् जोसेफ् लिस्टरि महान् विश्वासः आसीत् । एषः जोसेफ् लिस्टर् एव मणिबन्धस्य, मूत्रकोशस्य, विसर्जननाड्याः च शस्त्रचिकित्साः आरब्धवान् । वैद्यविज्ञाने अस्य जोसेफ् लिस्टरस्य संशोधनानां कारणतः नूतनः कश्चन घट्टः एव आरब्धः इव । अतः एषः “महान् शस्त्रवैद्यः” इति इदानीम् अपि आदरं प्राप्नोति । १९१२ तमे वर्षे फेब्रवरिमासस्य १० दिनाङ्के यदा मरणं प्राप्नोत् तदा राजवंशीयाणाम् इव वेस्ट् मिनिस्टर् अबे मध्ये अन्त्यक्रियां समाधिं च कृत्वा गौरवं प्रदर्शितम् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जोसेफ्_लिस्टर्&oldid=317360" इत्यस्माद् प्रतिप्राप्तम्