अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य द्वितीयः वर्णः । महाप्राणवर्णः अयम् । अयं कर्कशव्यञ्जनम् अस्ति ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ठ् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“ठः शङ्करे बृहद्भानौ ठं क्लीबे चन्द्रमण्डले। स्तम्भने साहसे चापि त्रिषु शून्ये शठे दृढे” – नानार्थरत्नावलिः

  1. शिवः
  2. अग्निः
  3. चन्द्रमण्डलम्
  4. ध्वनिः
  5. बिम्बः
  6. स्तम्बनम्
  7. साहसम्
  8. शून्यम्
  9. मूर्खः
  10. दृढम्
"https://sa.wikipedia.org/w/index.php?title=ठ्&oldid=367716" इत्यस्माद् प्रतिप्राप्तम्