दक्षिण-अण्डमानमण्डलम्


भारतस्य केन्द्रशासितप्रदेशः अस्ति अण्डमाननिकोबारद्वीपसमूहः । बङ्गालोपसागरे विद्यमाने अस्मिन् द्वीपसमूहे त्रीणि मण्डलानि सन्ति । तेषु त्रिषु मण्डलेषु अन्यतमम् अस्ति । दक्षिण-अण्डमानमण्डलम् । अस्य केन्द्रशासितप्रदेशस्य राजधानी पोर्ट ब्लेयर एव अस्य मण्डलस्य केन्द्रम् अस्ति नगरम् ।

इतिहासः सम्पादयतु

एतस्य मण्डलस्य निर्माणं २००६ तमवर्षस्य आगष्टमासस्य १८ दिनाङ्के अभवत् ।

विभागाः सम्पादयतु

अत्र त्रीणि उपमण्डलानि सन्ति । तानि -

भौगोलिकता सम्पादयतु

अस्य मण्डलस्य विस्तारः ३,१८१ चतुरस्रकिलोमीटर् मितम् ।

इतरविवरणानि सम्पादयतु

२०११ तमे वर्षे कृतायाः जनगणनायाः अनुसारम् उत्तरमध्य-अण्डमानमण्डलस्य जनसङ्ख्या २३७,५८६ ।