धनकुटामण्डलम् नेपालस्य पुर्वाञ्चलविकासक्षेत्रस्य कोशी अञ्चलेsवस्थितं एकं पर्वतीयमण्डलं अस्ति । अस्य मण्डलस्य मुख्यालयः धनकुटा नगरे वर्तते यदेव पूर्वाञ्चलविकासक्षेत्रस्य मुख्यालयश्च अस्ति । विक्रमसम्वत्सरःस्य २०१९ तमे १ दिनाङ्के वैशाखमासे विद्यमानस्य राज्ञः महेन्द्रस्य शासनकाले धनकुटामण्डलं इत्युक्त्वा अस्य नामकरणं अभूत् । अस्य मण्डलस्य पूर्वस्मिन् तेह्रथुममण्डलम् एवं पाँचथरमण्डलम् विद्येते पश्चिमे च भोजपुरमण्डलम् एवं उदयपुरमण्डलम् स्तः उत्तरे संखुवासभामण्डलम् अस्ति एवं दक्षिणे मोरङमण्डलम् एवं सुनसरीमण्डलम् विद्यमानौ स्तः।

धनकुटा
Dhakua
नेपालदेशे धनकुटामण्डलं मानचित्रे
नेपालदेशे धनकुटामण्डलं मानचित्रे
देशः    नेपालदेशः
विकासक्षेत्रम् पूर्वाञ्चलविकासक्षेत्रम्
अञ्चलम् कोशी
मुख्यालयः धनकुटा
Area
 • Total फलकम्:Infobox settlement/metric/mag
Population
 (२०११[१])
 • Total १,६३,४१२
 • Density १८०/km
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)
मुख्यभाषाः नेवारी,राई, Tamang, Magar, Limbu etc.
Website www.ddcdhankuta.gov.np
धनकुटामण्डलम्

इदमपि अवगच्छ्न्तु सम्पादयतु

आधारा: सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=धनकुटामण्डलम्&oldid=357937" इत्यस्माद् प्रतिप्राप्तम्