अस्य उच्चारणस्थानंदन्ताः सन्ति । एषः व्यञ्जनवर्णः। तवर्गस्य चतुर्थः वर्णः | महाप्राणवर्णः अयम् ।"कादयो मावसानाः स्पर्शाः" । लृतुलसानां दन्ताः -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ध् कारः
उच्चारणम्

नानार्थाः सम्पादयतु

“धो ना धर्मे कुबेरे च क्लीबं तु वसुनि स्मृतम्”- मेदिनीकोशः

  1. धर्मः
  2. कुबेरः
  3. मनुः
  4. चतुर्मुखः
  5. गृहम्

“धःपुंसीन्द्रे ध्वनौ ध्याने श्रीदे धन्वन्तरौ घटे। धं वेश्मनि ”

  1. इन्द्रः
  2. ध्वनिः
  3. ध्यानम्
  4. धनम्
  5. धन्वन्तरिः
  6. घटः
"https://sa.wikipedia.org/w/index.php?title=ध्&oldid=367803" इत्यस्माद् प्रतिप्राप्तम्