नन्दुरबारमण्डलं (मराठी: नन्दुरबार जिल्हा, आङ्ग्ल: Nandurbar District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नन्दुरबार इत्येतन्नगरम् | स्वातन्त्र्यसङ्ग्रामे हुतात्मा, प्रसिद्धः, निर्भयः, बालकानाम् आदर्शः शिरीष कुमार इत्यस्य जन्मस्थानमिदं नन्दुरबारमण्डलम् । महाराष्ट्रराज्ये वायव्यदिशि मण्डलमिदं विद्यते । 'खान्देश' इति महाराष्ट्रविभागे स्थितम् अन्यतमं मण्डलमिदम् ।

नन्दुरबारमण्डलम्

Nandurbar District

नन्दुरबार जिल्हा
मण्डलम्
महाराष्ट्रराज्ये नन्दुरबारमण्डलम्
महाराष्ट्रराज्ये नन्दुरबारमण्डलम्
देशः  India
जिल्हा नन्दुरबारमण्डलम्
उपमण्डलानि अक्कलकुवा, अक्राणी महाल (धाडगाव), तळोदा, नन्दुरबार, नवापुर, शहाडा, धण्डगाव
विस्तारः ५,०३५ च.कि.मी.
जनसङ्ख्या(२०११) १६,४८,२९५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://nandurbar.nic.in
बालवीरः शिरीष कुमार
देवमोगरा-देवी
उनपदेव
उनपदेव
नन्दुरबार-आदिवासिनः
तोरणमाळ-गिरिधाम

भौगोलिकम् सम्पादयतु

नन्दुरबारमण्डलस्य विस्तारः ५,०३५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि मध्यप्रदेशराज्यं, पश्चिमदिशि गुजरातराज्यम्, उत्तरदिशि गुजरातराज्यं, मध्यप्रदेशराज्यं च, दक्षिणदिशि धुळेमण्डलम् अस्ति । अस्मिन् मण्डले ८५९ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलेऽस्मिन् तापी-नर्मदे प्रमुखनद्यौ स्तः । मण्डलेऽस्मिन् २०.७८% भूमिः अरण्यव्यापृता ।


ऐतिहासिकं किञ्चित् सम्पादयतु

तृतीये शतके निर्मितेषु कान्हेरी-लयनेषु 'नन्दी गृह' इत्यनेन नाम्ना उल्लिखितमस्ति इदं मण्डलम् । एतेषां लयनानां स्थापना नन्द इति गोपराजेन कृता । पुरातनकाले सुन्दरनगरम् इति नन्दुरबार-नगरस्य ख्यातिः आसीत् । १३८२ तमे वर्षे इब्न बतूता अस्मिन् नगरे उषितवान् । १९६० तमे वर्षे यदा महाराष्ट्रराज्यस्य स्थापना कृता तदा नन्दुरबारपरिसरः धुळेमण्डले समाविष्टः आसीत् । १९९९ तमे वर्षे प्रशासनसौकर्यार्थम् आदिवासी-बहुसङ्ख्यप्रदेशः नन्दुरबारपरिसरः विभिन्नमण्डलत्वेन स्थापितः सर्वकारेण ।

कृषिः उद्यमः च सम्पादयतु

आमहाराष्ट्रं यथा 'खरीप' (kharif), 'रब्बी' (rabi) इति द्विप्रकारका (वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । मण्डलेऽस्मिन् यवनालः(ज्वारी), गोधूमः, तण्डुलः, 'तूर', कलायः, मरीचिका, इक्षुः, कार्पासः, सीताफलं (custard apple), कदलीफलम् इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । मण्डलेऽस्मिन् कार्पासप्रक्रिया-उद्यमाः, खाद्यपदार्थप्रक्रिया-उद्यमाः च प्रचलन्ति । परम् एतेषां परिमाणं न्यूनमेव अस्ति । कृषिः एव प्रमुखोपजीविकासाधनम् ।

जनसङ्ख्या सम्पादयतु

नन्दुरबारमण्डलस्य जनसङ्ख्या(२०११) १६,४८,२९५ अस्ति । अस्मिन् ८,३३,१७० पुरुषाः, ८,१५,१२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २७७ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २७७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.६६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७८ अस्ति । अत्र साक्षरता ६४.३८% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • अक्कलकुवा
  • अक्राणी महाल (धाडगाव)
  • तळोदा
  • नन्दुरबार
  • नवापुर
  • शहाडा
  • धण्डगाव

लोकजीवनम् सम्पादयतु

अक्कलकुवा, अक्राणी महाल (धाडगाव), नवापुर इत्येतेषु उपमण्डलेषु वनवासिजनाः निवसन्ति । तेषां विशिष्टा संस्कृतिः अत्र दृश्यते । 'देवमोगरा' देवी, 'वाघदेव', 'खण्डोबा', 'कान्होबा', 'बहिरोबा', 'महादेव' इत्येतानि तेषां देवतानामानि । 'भिल' इति आदिवासिजनाः मण्डलेऽस्मिन् बहुसङ्ख्याः सन्ति । ते पर्वतप्रदेशेषु निवसन्ति । तेषां वेशाभूषाऽपि विशिष्टा । पुरुषाः प्रोञ्छं धरन्ति, महिलाः शाटिकां धरन्ति । कुटुम्बेषु महिलानां स्थानं महत्त्वपूर्णं, महिलाः सम्पत्तौ भागमपि प्राप्नुवन्ति इति विशेषः । आदिवासिजनानां प्राचुर्यात् आदिवासी-मण्डलम् इत्यपि प्रसिद्धिः अस्य मण्डलस्य । परं बहिर्जगतः सम्पर्कवशात् आदिवासिजनानां प्रगतिः जायमाना वर्तते । प्रगत्या सत्परिणामः, दुष्परिणामः भवति वा इति तु कालान्तरे ज्ञायते ।

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति -

  • सातपुडा-पर्वतावल्यां स्थितं तोरणमाळ-गिरिधाम ।
  • अक्राणी इत्यत्र स्थितम् अस्तम्भ
  • शहाडा इत्यत्र स्थितम् उनपदेव
  • शहाडा इत्यत्र स्थितं दक्षिण-काशी इति प्रसिद्धं प्रकाश
  • सारङ्गखेडा इत्यत्र स्थितं दत्तमन्दिरम्
  • यशवन्त ह्रदः/सरोवरः
  • सीताखाई
  • शिरीष कुमार स्मारकम्
  • जुना किल्ला

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नन्दुरबारमण्डलम्&oldid=464014" इत्यस्माद् प्रतिप्राप्तम्