भारतस्य केन्द्रशासितप्रदेशः अस्ति अण्डमाननिकोबारद्वीपसमूहः ।बङ्गालोपसागरे विद्यमाने अस्मिन् द्वीपसमूहे त्रीणि मण्डलानि सन्ति । तेषु त्रिषु मण्डलेषु अन्यतमम् अस्ति निकोबारमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कार् निकोबार् नगरम् ।

इतिहासः सम्पादयतु

२००६ तमवर्षस्य आगष्टमासस्य १८ दिनाङ्के अभवत् ।

विभागाः सम्पादयतु

अत्र त्रीणि उपमण्डलानि सन्ति । तानि -

  • १)कार् निकोबार्
  • २)नान्कोव्री
  • ३)कमोर्टा
  • ४)तेरेस्सा
  • ५)कट्चल
  • ६)ग्रेट् निकोबार्
  • ७)लिटल् निकोबार्

भौगोलिकता सम्पादयतु

अस्य मण्डलस्य विस्तारः १८४१ चतुरस्रकिलोमीटर् मितम् (१,२४६ चतुरस्रमैलमितम्)

इतरविवरणानि सम्पादयतु

२०११ तमे वर्षे कृतायाः जनगणनायाः अनुसारम् उत्तरमध्य-अण्डमानमण्डलस्य जनसङ्ख्या ३६,८१९ । अतः जनसङ्ख्या विषये भारते ६४० मण्डलेषु अस्य मण्डलस्य ६३६तमं स्थानं विद्यते । जनसान्द्रता प्रतिचतुरस्रकिलोमीटर् २० अस्ति । गतदशकतः जनसङ्ख्यायाः वर्धनगतिः -१२.४८%। अस्मिन् मण्डले लिङ्गानुपातः सहस्रपुरुषाणां ७७८ महिलाः। साक्षरता ७७.५% |

"https://sa.wikipedia.org/w/index.php?title=निकोबारमण्डलम्&oldid=372154" इत्यस्माद् प्रतिप्राप्तम्