नौशाद अली (क्रि.श.१९१९ - २००६) हिन्दीभाषाचलच्चित्रस्य प्रसिद्धः सङ्गीतकारः । ६४वर्षाणि यावत् कार्याणि कुर्वन् अपि केवलं ६७ चलच्चित्राणां सङ्गीतस्वरसंयोजनं कृतवान् । गुणाः सङ्ख्यायाः अपेक्षया गरीयाः इति अस्य विषये लोकः वदति स्म ।

नौशाद अली
व्यैक्तिकतथ्यानि
सङ्गीतविद्या हिन्दुस्तानीशास्त्रीयसङ्गीतम्
भारतीयहिन्दीचलच्चित्रसङ्गीतज्ञः
सक्रियवर्षाणि १९४०–२००५


"https://sa.wikipedia.org/w/index.php?title=नौशाद_अली&oldid=345244" इत्यस्माद् प्रतिप्राप्तम्