फेवा सरोवर नेपालस्य गण्डकी प्रान्त अवस्थिता पर्यटकीय सरोवर अस्ति। सः पर्यटकीय पोखरा नगरस्य प्रमुख आकर्षक गन्तव्यषु अस्ति।

फेवा सरोवर
सुर्यास्तकालिन फेवा सरोवर दृश्य
स्थानम् कास्की जिल्ला
निर्देशांङ्कः २८°१२′५१″ उत्तरदिक् ८३°५६′५०″ पूर्वदिक् / 28.21417°उत्तरदिक् 83.94722°पूर्वदिक् / २८.२१४१७; ८३.९४७२२निर्देशाङ्कः : २८°१२′५१″ उत्तरदिक् ८३°५६′५०″ पूर्वदिक् / 28.21417°उत्तरदिक् 83.94722°पूर्वदिक् / २८.२१४१७; ८३.९४७२२
Lake type निर्मल जल
प्राथमिकः अन्तर्वाहः हर्पन एव‌ फिर्के खोला
जलसङ्ग्रहक्षेत्रम् १२२.५३ वर्ग किलोमिटर
जलसङ्ग्रहस्थानस्य देशः फलकम्:Country data नेपाल
महत्तमलम्बता ४ किलोमिटर
महत्तमविस्तारः २ किलोमिटर
Surface area ५.२३ वर्ग किलोमिटर
अगाधत्वस्य प्रतिशतम् ८.६ मिटर
महत्तमम् अगाधत्वम् २४ मिटर
जलमात्रा ०.०४६ घन किलोमिटर
तलस्य अभ्युच्छ्रयः ७४२ मिटर
Islands तालबाराही
नगराणि पोखरा, सराङकोट, कास्कीकोट, ढिकुरपोखरी
"https://sa.wikipedia.org/w/index.php?title=फेवा_सरोवर&oldid=443808" इत्यस्माद् प्रतिप्राप्तम्