बिहु-उत्सवः

असमराज्य्स्य त्रीणि सांस्कृतिकपर्वाणि

बिहु(Assamese: বিহু,ಹಿಂದಿ:बिहू)असमराज्य्स्य त्रीणि सांस्कृतिकपर्वाणि प्रतिनिधिरूपेण संनिधापयति । प्राचीनपद्धत्याः क्रमः अस्य मूलम्, तथापि नगरप्रदेशस्य गुणयुक्तं अस्ति एतत् पर्व । अतः दशवर्षेभ्यः नगरप्रदेशेषु वाणिज्यकेन्द्रेषु अत्यन्तं प्रसिद्धं सञ्जातम् अस्ति । बिहु इति पर्व बिहुनृत्यं बिहुलोक्गीतं च सूचयितुम् उपयुङ्क्ते । बिहु इति पदं विषुवत् इति पदेन निष्पन्नम् अस्ति । एतत् भारते मार्चमासे सूर्यस्य समभाजकवृत्तस्य क्रमणस्य समयः अस्ति,मार्चमासस्य एकविंशत्यां तारिकायाम् ) । इदम् पर्व विषुवत् सम्बन्धि अस्ति । एतेन सह अन्यानि पर्वाणि अपि सूचितानि भवन्ति । वस्तुतः अयम् उत्सवः एप्रिल् मासस्य मध्यभागात् आरभ्य एकमासपर्यन्तं प्रचलति । एतेन सह अन्यद् बिहुद्वयम् अस्ति। ते अक्क्टोबरमासे एकम् , अन्यत् जनवरि मासे आचर्यते । त्रीणि पर्वाणि अपि सङ्क्रमणसम्बन्धीनि सन्ति ।

बिहुनृत्यं


सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=बिहु-उत्सवः&oldid=469041" इत्यस्माद् प्रतिप्राप्तम्