भण्डारामण्डलं (मराठी: भंडारा जिल्हा, आङ्ग्ल: Bhandara District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं भण्डारा इत्येतन्नगरम् । तडागप्राचुर्यात् आमहाराष्ट्रं प्रसिद्धमिदं मण्डलम् । मण्डलेऽस्मिन् खनिजसम्पत्तेः, वनसम्पत्तेः अपि प्राचुर्यमस्ति ।

भण्डारामण्डलम्

Bhandara district

भण्डारा जिल्हा
मण्डलम्
'महाराष्ट्रराज्ये भण्डारामण्डलम्
'महाराष्ट्रराज्ये भण्डारामण्डलम्
देशः  India
जिल्हा भण्डारामण्डलम्
उपमण्डलानि भण्डारा, साकोली, तुमसर, पवनी, मोहाडी, लाखनी, लाखान्दूर
विस्तारः ३,६४८ च.कि.मी.
जनसङ्ख्या(२०११) १२,००,३३४
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://bhandara.nic.in
सिवनी जलबन्धः
बुद्धविहारः
सहानगड-दुर्गः

भौगोलिकम् सम्पादयतु

भण्डारामण्डलस्य विस्तारः ३,६४८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि गोन्दियामण्डलं, पश्चिमदिशि नागपुरमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि गडचिरोलीमण्डलम् अस्ति । अस्मिन् मण्डले वैनगङ्गा, बावनथरी, वाघ इत्येताः नद्यः प्रवहन्ति । वैनगङ्गानद्याः तटे मण्डलमिदं तिष्ठति । मण्डलस्य वायव्य-पूर्वदिशोः पर्वतप्रदेशः वर्तते । मण्डलेऽस्मिन् विषमवातावरणं भवति । मण्डलेऽस्मिन् १४७ से.मी.वार्षिकवृष्टिपातः भवति ।

ऐतिहासिकं किञ्चित् सम्पादयतु

'भन्नारा' इत्यस्मात् पदात् अस्य मण्डलस्य नाम भण्डारा इति । बिलासपुर-उपमण्डलस्य रत्नपुर इत्यत्र लब्धात् शिलालेखात् ज्ञायते यत् ११ शतके अपि भण्डारापरिसरः महत्त्वपूर्णः आसीत् । 'लाञ्जी' इत्यस्मात् स्थानात् 'लाञ्जी'राजा अस्य प्रदेशस्य शासनं करोति स्म । १९६० तमे वर्षे महाराष्ट्रनिर्माणसमये अस्य परिसरस्य समावेशः महाराष्ट्रराज्यस्य गोन्दियामण्डले आसीत् । अन्ततः १९९९ तमे वर्षे भण्डारा, गोन्दिया इतीमे पृथक्-मण्डलत्वेन स्थापिते ।

जनसङ्ख्या सम्पादयतु

भण्डारामण्डलस्य जनसङ्ख्या(२०११‌) १२,००,३३४ अस्ति । अस्मिन् ६,०५,५२० पुरुषाः, ५,९४,८१४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.२३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८४ अस्ति । अत्र साक्षरता ८५.१४% अस्ति ।

कृषिः उद्यमाश्च सम्पादयतु

तण्डुलः, गोधूमः, यवनालः(ज्वारी), चणकः, 'तूर', कलायः, द्विदलसस्यम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । 'चिन्नोर', 'दुभराज', 'कालिकाम्मोड' इत्यादयः अत्रस्थाः तण्डुलस्य उपजातयः आमहाराष्ट्रं प्रसिद्धाः । नदीनां, तडागानां च प्राचुर्यात् मत्स्यव्यवसायस्य प्रगतिः जायमाना अस्ति । कृषिसम्बद्धानि कार्याणि जनाः कुर्वन्ति । वनप्रदेशे शाकोटवृक्षाः, 'शिसव', 'तेन्दू', 'धावडा', 'मोह', 'तिवस', 'खैर' इत्यादयः काष्ठवृक्षाः उपलभ्यन्ते । मण्डलेऽस्मिन् 'Manganese', लोहः इत्यादयः खनिजसम्पत्तयः उपलभ्यन्ते । विद्युच्छक्त्युत्पादनं, खनिजशुद्धिकरणं, लाक्षा-'तपकीर'-काच-प्लास्टिक-कर्गजनिर्माणोद्यमाः प्रचलन्ति अत्र । पित्तलभाजनानां निर्माणार्थं पुराणकालात् इदं मण्डलं प्रसिद्धम् इति कथ्यते । सर्वेषु व्यवसायक्षेत्रेषु 'सहकार'स्य प्रभावः दृश्यते ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

१. भण्डारा २. साकोली ३. तुमसर ४. पवनी ५. मोहाडी ६. लाखनी ७. लाखान्दूर

लोकजीवनम् सम्पादयतु

जनानां भोजने ओदनं, 'चूर्ण'(उपसेचनं), 'भाकरी', सूपः, शाकम् इत्येतेषां समावेशः भवति । शमायाः(जवस) तैलस्य उपयोगं जनाः पाचने कुर्वन्ति । मण्डलेऽस्मिन् कृषीवलानां, कर्मकराणां च प्रमाणं प्रायशः समानं वर्तते । मण्डलेऽस्मिन् मराठी भाषया सह हिन्दी, 'गोण्डी', 'पोवारी', उर्दु, 'कोष्ठी', 'कालारी' इत्यादयाः भाषाः व्यवहारे प्रचलन्ति । आदिवासिजनानां विशिष्टा संस्कृतिः प्रवर्तते अत्र । 'गोवारी'जनाः दीपावल्यां 'मुतूया' इत्येतस्याः देवतायाः मन्दिरसमीपं गत्वा पशून् बद्ध्वा ढोलवादनेन सह नृत्यन्ति । कृषिभूमौ 'सेवा' इति देवतायाः स्थापनाम् एते जनाः कुर्वन्ति । प्रत्येकस्मिन् गृहे 'धुला'देवतायाः पूजनं भवति । मण्डलेऽस्मिन् 'गवळी'-आभीरजनानां प्राचुर्यं दृश्यते ।

वीक्षणीयस्थलानि सम्पादयतु

  • अड्यार इत्यत्र हनुमानमन्दिरम्
  • चान्दपुर इत्यत्र चान्दपुर-तडागः
  • आमगाव इत्यत्र जलसिञ्चनप्रकल्पः
  • दरेकसा इत्यत्र गह्वरः
  • सिवनी जलबन्धः
  • आन्धळगाव
  • बावन्थडी
  • चौण्डेश्वरीदेवी
  • पावनी कोटः, अम्बागड दुर्गः, सहानगड दुर्गः, चान्दपुर कोटः
  • सिन्धपुरी इत्यत्र बौद्धविहारः
  • कोराम्भी देवी

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भण्डारामण्डलम्&oldid=458989" इत्यस्माद् प्रतिप्राप्तम्