भारतस्य उच्चन्यायालयाः

भारतस्य उच्चन्यायालयाः (हिन्दी: भारत के उच्चन्यायालय; आङ्ग्ल: High courts of India) भारतस्य प्रत्येकस्मिन् राज्यकेन्द्रशासितप्रदेशेषु पुनरावेदनक्षेत्रस्य सर्वोच्चाः न्यायालयाः सन्ति । परन्तु उच्चन्यायालयः स्वस्य मूलनागरिक-आपराधिक-अधिकारक्षेत्रस्य प्रयोगं तदा एव करोति यदा अधीनस्थ-न्यायालयाः आर्थिक-प्रादेशिक-अधिकार-अभावात् एतादृशानां विषयाणां न्यायाधीशत्वेन विधानेन अधिकृताः न भवन्ति । उच्चन्यायालयाः कतिपयेषु विषयेषु मूलक्षेत्रं अपि भोक्तुं शक्नुवन्ति, यदि संविधानेन, राज्येन वा सङ्घकायदेन विशेषतया निर्दिष्टम् अस्ति ।

सम्बद्धाः लेखाः सम्पादयतु