भारतस्य भाषाः

भौगोलिकक्षेत्रस्य भाषाः

भारतदेशे भाषिताः भाषाः अनेकभाषाकुटुम्बानां सन्ति, प्रमुखाः सन्ति ७८.०५% भारतीयैः भाष्यमाणाः हिन्द-आर्यभाषाः, १९.६४% भारतीयैः भाष्यमाणाः द्राविडीयभाषाः च,[१][२] उभयपरिवारौ मिलित्वा कदाचित् भारतीयभाषाः इति ज्ञायते ।[३] शेषजनसङ्ख्यायाः २.३१% जनाः भाषिताः भाषाः आग्नेय, चीनी–तिब्बतीय, क्रा-दायी इत्यादीनां कतिपयानां लघुभाषापरिवारानाम् एकान्तवासानाञ्च सन्ति ।[४] भारतदेशे विश्वस्य चतुर्थः सर्वाधिकभाषासङ्ख्या अस्ति (४४७), नैजीरिया (५२४), इण्डोनेशिया (७१०) पापुआ नवगिनी (८४०) च इत्येतयोः अनन्तरम् ।[५]

भारतस्य संविधानस्य अनुच्छेदः ३४३ मध्ये उक्तं यत् सङ्घस्य आधिकारिकभाषा देवनागरीलिप्यां हिन्दी अस्ति तथा च १९४७ तः १५ वर्षाणि यावत् आङ्ग्लभाषायाः आधिकारिकप्रयोगः भविष्यति । तत्पश्चात् संवैधानिकसंशोधनेन राजभाषाधिनियमः, १९६३ इत्यनेन भारतसर्वकारःभारतसर्वकारे हिन्दीभाषायाः पार्श्वे आङ्ग्लभाषायाः निरन्तरतायां यावत् विधानेन परिवर्तनस्य निर्णयः न भवति तावत् यावत् अनिश्चितकालं यावत् निरन्तरताम् अवाप्तवान् । सङ्घस्य आधिकारिकप्रयोजनार्थं प्रयोक्तव्यानां सङ्ख्यारूपं "भारतीयसङ्ख्यानाम् अन्तराष्ट्रियरूपम्" अस्ति, ये अधिकांशेषु आङ्ग्लभाषिषु देशेषु अरबीसङ्ख्याः इति उच्यन्ते । दुर्धारणाणाम् अभावेऽपि हिन्दी भारतस्य राष्ट्रभाषा नास्ति; भारतस्य संविधानेन कस्यापि भाषायाः राष्ट्रभाषायाः स्थितिः न दत्ता ।

भारतीयसंविधानस्य अष्टमानुसूच्यां २२ भाषाः सूचीबद्धाः सन्ति, येषां नाम अनुसूचितभाषाः इति कृत्वा मान्यता, स्थितिः, आधिकारिकप्रोत्साहनं च दत्तम् अस्ति । तदतिरिक्त भारतसर्वकारेण ओडिया-कन्नड-तमिळ्-तेलुगु-मलयाळ-संस्कृतभाषाभ्यः शास्त्रीयभाषायाः विशिष्टता प्रदत्ता अस्ति । शास्त्रीयभाषायाः स्थितिः तादृशीभ्यः भाषाभ्यः दीयते, येषां समृद्धधरोहरः स्वतन्त्रस्वभावः च भवति ।

२००१ तमे वर्षे भारतस्य जनगणनानुसारं भारते १२२ प्रमुखाः, १५९९ अन्याः भाषाः च सन्ति । परन्तु अन्यस्रोतानां दतांशानां भिन्नता भवति, मुख्यतया "भाषा" "उपभाषा" इति पदयोः परिभाषाभेदात् । २००१ तमे वर्षे जनगणनायां ३० भाषाः अभिलेखिताः ये दशलक्षाधिकाः देशीयभाषाभिः भाषिताः, १२२ भाषाः च ये १०,००० तः अधिकाः जनाभिः भाषिताः ।

बहुभाषिकता सम्पादयतु

 
भारतस्य अन्तराष्ट्रियविमानस्थानकेषु बहुभाषिकता सामान्यः अस्ति । इम्फाल्-अन्तराष्ट्रियविमानस्थानकस्य एकं कक्षस्य चिह्नफलकं मीतै-हिन्दी-आङ्ग्लभाषासु लिखितम् अस्ति ।

२०११ जनगणना सम्पादयतु

भारते वक्तृणां सङ्ख्यानुसारं प्रथमा-द्वितीया-तृतीयाभाषाः (२०११ जनगणना)
भाषा प्रथमभाषाभाषिणः[६] प्रथमभाषाभाषिणः
योगजनसङ्ख्यायाः
प्रतिशतरूपेण
द्वितीयाभाषाभाषिणः (कोटिषु) तृतीयाभाषाभाषिणः (कोटिषु) योगभाषिणः (कोटिषु)[७] योगभाषिणः
योगजनसङ्ख्यायाः
प्रतिशतरूपेण[८]
हिन्दी ५२,८३,४७,१९३ ४३.६३ १३.९ २.४ ६९.२ ५७.१
आङ्ग्ल २,५९,६७८ ०.०२ ८.३ ४.६ १२.९ १०.६
बाङ्गला ९,७२,३७,६६९ ८.३० ०.९ ०.१ १०.७ ८.९
मराठी ८,३०,२६,६८० ६.८६ १.३ ०.३ ९.९ ८.२
तेलुगु ८,११,२७,७४० ६.७० १.२ ०.१ ९.५ ७.८
तमिळ् ६,९०,२६,८८१ ५.७० ०.७ ०.१ ७.७ ६.३
गुजराती ५,५४,९२,५५४ ४.५८ ०.४ ०.१ ६.० ५.०
उर्दू ५,०७,७२,६३१ ४.१९ १.१ ०.१ ६.३ ५.२
कन्नड ४,३७,०६,५१२ ३.६१ १.४ ०.१ ५.९ ४.९
ओडिया ३,७५,२१,३२४ ३.१० ०.५ ०.००३ ४.३ ३.५
मलयाळम् ३,४८,३८,८१९ २.८८ ०.००५ ०.००२ ३.६ २.९
पञ्जाबी ३,३१,२४,७२६ २.७४ ०.००३ ०.०००३ ३६ ३.०
असमिया १,५३,११,३५१ १.२६ ०.७४८ ०.०७४ २.४ २.०
मैथिली १,३५,८३,४६४ १.१२ ०.००३ ०.०००३ १.४ १.२
मणिपुरी (मीतै) १७,६१,०७९ ०.१५ ०.०४ ०.००४ ०.२२५ ०.२
संस्कृतम् २४,८२१ ०.००१८५ ०.००१ ०.०००३ ०.००२५ ०.००२

एथ्नोलोग् (२०१९ २२तमं संस्करणम्) वैश्विक सम्पादयतु

निम्नलिखितसूच्यां भारतीय उपमहाद्वीपभाषायाः वैश्विकयोगभाषिणः एथ्नोलोग् इत्यस्य २०१९ संस्करणे सन्ति, यत् संयुक्तराज्ये स्थितम् एसआईअल इण्टर्नेशनल् इत्यनेन प्रकाशितं भाषासन्दर्भम् अस्ति[९]

भाषा योगभाषिणः (कोटिषु)
हिन्दी ६१.५
बाङ्गला २६.५
उर्दू १७.०
पञ्जाबी १२.६
मराठी ९.५
तेलुगु ९.३
तमिळ् ८.१
गुजराती ६.१
कन्नड ५.६
ओडिया ३.८
मलयाळम् ३.८
असमिया १.५
सान्ताली ०.७
मणिपुरी (मीतै) ०.१७
संस्कृतम् ०.००२५

भाषाकुटुम्बः सम्पादयतु

नृवंशभाषिकदृष्ट्या दक्षिणजम्बुद्वीपस्य भाषाः क्षेत्रस्य जटिल-इतिहासस्य भूगोलस्य च प्रतिध्वनिं कृत्वा भाषाकुटुम्बानाम्, भाषा-फाइला-प्रकरणानाम्, एकान्तानां च जटिलपट्टिकां निर्मान्ति । भारते भाष्यमाणाः भाषाः अनेकभाषापरिवारानाम् अन्तर्गताः सन्ति, प्रमुखाः सन्ति ७८.०५% भारतीयैः भाष्यमाणाः हिन्द-आर्यभाषाः, १९.६४% भारतीयैः भाष्यमाणाः द्राविडीयभाषाः च । भारतस्य भाषाः अनेकभाषाकुटुम्बानाम् अन्तर्गताः सन्ति, येषु महत्त्वपूर्णाः सन्ति -

श्रेणी भाषाकुटुम्बः जनसङ्ख्या (२०१८)
हिन्द-यूरोपीयभाषाकुटुम्बः १०४.५ कोटिः (७८.०५%)
द्राविडीयभाषाकुटुम्बः २६.५ कोटिः (१९.६४%)
आग्नेयभाषाकुटुम्बः (आस्ट्रो-एसियाटिक्) अज्ञातः
चीनी-तिब्बतीयभाषाकुटुम्बः अज्ञातः
तायी-कदायीभाषाकुटुम्बः अज्ञातः
महतण्डमानभाषाः अज्ञातः
योगः भारतस्य भाषाः १३४ कोटिः

शास्त्रीयभाषाः सम्पादयतु

२००४ तमे वर्षे भारतसर्वकारेण घोषितं यत् ये भाषाः कतिपयानि आवश्यकतानि पूरयन्ति तेषु भारतस्य "शास्त्रीयभाषा" इति पदवी दातुं शक्यते । अग्रिमेषु कतिपयेषु वर्षेषु अनेकभाषाभ्यः शास्त्रीयपदवीं प्राप्तम्, अन्यभाषाभ्यः अपि याचनाः कृताः सन्ति, यथा बाङ्गला, मराठी, मणिपुरी (मीतै) च ।

एतावता शास्त्रीयाः इति घोषिताः भाषाः -

२००४ तमे वर्षे "शास्त्रीयभाषा"याः प्राचीनतायुगस्य अस्थायीमापदण्डः न्यूनातिन्यूनं १००० वर्षाणि अस्तित्वस्य इति कल्पितम् ।


सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Indo-Aryan languages" [हिन्द-आर्यभाषाः]. Encyclopædia Britannica Online. आह्रियत १० दिसम्बर् २०१४. 
  2. "Hindi languages" [हिन्दीभाषाः]. Encyclopædia Britannica Online. आह्रियत १० दिसम्बर् २०१४. 
  3. कैक्, सुभाषः. "Indic Language Families and Indo-European" [भारतीयभाषाकुटुम्बाः हिन्द-यूरोपीय च]. यवनिका. "भारतीयकुटुम्बे उत्तरभारतीयस्य द्राविडीयस्य च उपपरिवाराः सन्ति" 
  4. मोसली, क्रिस्टोफर् (10 March 2008). Encyclopedia of the World's Endangered Languages [विश्वस्य परिह्वृतभाषाणां विश्वकोशः]. Routledge. ISBN 978-1-135-79640-2. 
  5. "What countries have the most languages?" [केषु देशेषु अधिकाः भाषाः सन्ति?]. एथ्नोलोग्. 22 मई 2019. 
  6. फलकम्:Cite report
  7. "How many Indians can you talk to?" [भवान्/भवती कति भारतीयैः सह वार्तालापं कर्तुं शक्नोति ?]. www.hindustantimes.com. 
  8. "How languages intersect in India" [भारतदेशे भाषाः कथं प्रतिच्छेदयन्ति]. Hindustan Times. २२ नवम्बर् २०१८. 
  9. "Summary by language size" [भाषा आकारेण सारांशः]. Ethnologue (in English). आह्रियत १२-०३-२०१९.  #२६ इत्यस्य अधः स्थापितानां वस्तूनाम् कृते प्रत्येकभाषायै व्यक्तिगतं एथ्नोलोग् प्रविष्टिः पश्यन्तु ।
"https://sa.wikipedia.org/w/index.php?title=भारतस्य_भाषाः&oldid=471868" इत्यस्माद् प्रतिप्राप्तम्