भारतीयविज्ञानपरिषद् (Indian Academy of Science)

भारतीयविज्ञानपरिषद् (Indian Academy of Science) परिषदियं १९३४ तमे वर्षे प्रोफेसर् सि.वि.रामन् महोदयेन स्थापिता । अस्याः उद्घाटनं १९३४ तमवर्षयस्य जुलैमासस्य ३१ दिने सम्पन्नम् । तदा तत्र ६५ जनाः विज्ञानिनः सदस्याः आसन् । सि. वि. रामन् प्रथमसामान्यसदस्यानां सभायाम् अध्यक्षत्वेन चितः अभवत् । तस्य संविधानमपि अङ्गीकृतमभवत् । तस्य प्रथमसञ्चिकायां सर्वे कार्यकलापाः प्रकटिताः । इदानीं ९५० सदस्याः, ५१ गौरवसदस्याः, ६० पार्षदाः च सन्ति ।

  • अध्यक्षाः
  • सि.वि.रामन् (1934 - 1970)
  • प्रो.टि.एस्. सदाशिवन् (1971 - 1973)
  • प्रो.एम्.जि.के मेनन् (1974 - 1976)
  • प्रो.धवन्1977 - 1979)
  • डा.वरदराजन्(1980 - 1982)
  • प्रो.एस्. रामशेषन् (1983 - 1985)
  • प्रो. ओ.सिद्दिकी(1986 - 1988)
  • प्रो. सि.एन्.आर्. राव् (1989 - 1991)
  • प्रो.आर्.नरसिंहन् (1992 - 1994)
  • प्रो.पि.रामराव्(1995 - 1997)
  • प्रो.एन्.कुमार् (1998 - 2000)
  • डा.कस्तूरीरङ्गन् (2001 - 2003)
  • प्रो.टि.वि.रामकृष्णन् (2004 - 2006)
  • प्रो.डि.बालसुब्रमणियन् (2007 - 2009)
सञ्चिका:Indian Academy of Sciences.jpg

उद्देशाः सम्पादयतु

अस्याः परिषदः मुख्यः उद्देशः विज्ञानशिक्षणं तस्य गुणवत्तावर्धनं च । अस्याः कार्यक्रमेषु वैज्ञानिकपत्रिकाप्रकटनं वति । अस्याः पत्रिकायाः नाम प्रमाणमिति । भौतशास्त्रविषयिका पत्रिका अस्ति । जीवशास्त्रे च पृथक् पत्रिका अस्ति । अस्याः सङ्केतः एवमस्ति ।
भारतीयविज्ञानपरिषद्
सि.वि.रामन् मार्गः
पत्रालयपेटिकासंख्या ८००५
सदाशिवनगरम्
बेङ्गळूरु-५६ ०००५
भारतम्

बाह्यानुबन्धाः सम्पादयतु