मण्ड्यलोकसभाक्षेत्रम्


कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति मण्ड्यलोकसभाक्षेत्रम् । अत्र अष्टविधानसभाक्षेत्राणि सन्ति । मण्ड्यमण्डलस्य सप्त विधानसभाक्षेत्राणि , मैसूरुमण्डलस्य एकं विधानसभाक्षेत्रं च अत्र अन्तर्भवति ।

Assembly segments सम्पादयतु

विधानसभाक्षेत्रसङ्ख्या नाम आरक्षितम् SC/ST/इतरे) मण्डलम्
१८६ मळवळ्ळी SC मण्ड्यमण्डलम्
१८७ मद्दूरु इतरे मण्ड्यमण्डलम्
१८८ मेलुकोटे इतरे मण्ड्यमण्डलम्
१८९ मण्ड्य, इतरे मण्ड्यमण्डलम्
१९० श्रीरङ्गपट्टणम् इतरे मण्ड्यमण्डलम्
१९१ नागमङ्गलम् इतरे मण्ड्यमण्डलम्
१९२ कृष्णराजपेटे इतरे मण्ड्यमण्डलम्
२११ कृष्णराजनगरम् इतरे मैसूरुमण्डलम्

लोकसभासदस्याः सम्पादयतु

वर्षम् लोकसभासदस्यः पक्षः
१९५१ एम्.के.शिवनञ्जप्पः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९५७ एम्.के.शिवनञ्जप्पः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९६२ एम्.के.शिवनञ्जप्पः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९६७ एम्.के.शिवनञ्जप्पः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९७१ एस्.एम्.कृष्णः भारतीयराष्ट्रियकाङ्ग्रेस्(मैसूरुराज्यम्)
१९७७ के.चिक्कलिङ्गय्यः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० एस्.एम्.कृष्णः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८४ के.वी.शङ्करगौडः जनतापक्षः
१९८९ जी.मादेगौडः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ जी.मादेगौडः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ एस्.एम्.कृष्णः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९८ अम्बरीषः जनतादलम्
१९९९ अम्बरीषः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ अम्बरीषः भारतीयराष्ट्रियकाङ्ग्रेस्
२००९ एन्.चलुवरायस्वामी जनतादलम्(जात्यतीतम्)