अयं कश्चित् ब्रह्मर्षिः । ऋष्यमूकपर्वतस्य प्रदेशे तपः आचरन् आसीत् । केनचिद्ब्राह्मणेन क्षौरिककन्ययां जातः। इन्द्रः अस्मै अनेकान् वरान् दत्तवान् । किन्तु तेन अतृप्तः तपः समाचर्य ब्रह्मत्वं सम्पादितवन् । वालिः दुन्दुभिः इति राक्षसं हत्वा तस्य रुण्डं प्राक्षिपत् । तत् मुनेः आश्रमप्रदेशे पतितम् । अनेन कुपितः मुनिः यदा वालिः अत्र आगच्छति तदा तस्मै मरणप्राप्तिः भविष्यति इति अशपत् । महातपव्वी मातङ्गः अस्य पुत्रः ।

"https://sa.wikipedia.org/w/index.php?title=मतङ्गमुनिः&oldid=410447" इत्यस्माद् प्रतिप्राप्तम्