माणिक्यस्य उत्पत्तिस्थानानि चत्वारि । सिन्धुः, रोहणः, गङ्गा, सिंहलश्चेति । सिंहलं, कालपुरम्, आन्ध्रं, तुम्बरं चेति चत्वारि क्षेत्राणि अन्यैः प्रदर्शितानि ।

प्रकृतिदत्तमाणिक्यम्
माणिक्यस्य क्रिस्टल् घटना

अष्टौ माणिक्यदोषाः सम्पादयतु

भिन्नं, कर्करं, लघु, पटम्, मधुबिन्दुसमच्छायं (कोमलम्) जडं धूम्रं वैद्युतं चेति ।

तस्य चत्वारः गुणाः सम्पादयतु

स्निग्धच्छाया गुरुत्वं नैर्मल्यम् अतिरिक्ता । तच्छाया सप्तधा भवति - रक्तकोकनदप्रभा खद्योताक्षी चकोराक्षी कोकिलनेत्रसन्निभा सारसाक्षी सिन्धूरलोध्रपुष्पप्रभा गुञ्जाकिंशुकसन्निभा इति ।

चित्रशाला सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=माणिक्यम्&oldid=409568" इत्यस्माद् प्रतिप्राप्तम्