भारतस्य पश्चिम-मध्य भागे स्थितः एकः प्राकृतिक भागः अस्ति। भौगोलिके मालवा इति ज्वालामुखि विस्फोटस्य परिणामः अस्ति। विंध्याचल शृंख्लायाः उत्तर भागे मालवा स्थितः अस्ति। मध्यप्रदेशस्य पश्चिम भागस्य जिलाः राजस्थानस्य दक्षिण-पूर्व भागस्य जिलाः च मालवा भागे स्थिताः अस्ति। प्राचीन काले मालवा राज्य एकः भिन्नः राजनीतिक खण्डः आसित। प्राचीन काले उज्जैन नगरः मालवा भागस्य राजनैतिक, आर्थिक सांस्कृतिक राजधानी आसित। वर्तमान समये इन्दौर नगरम् अस्य भागस्य आर्थिक राजधानी आसित। अस्य भागस्य लोकस्य मुख्य उद्योगः कृषिः अस्ति। सोयाबीन अस्य भागस्य प्रमुख कृषि उत्पादनम् अस्ति। अत्र वस्त्र उद्योगः प्रमुखः अस्ति।

Malwa

मालवा
मानचित्रे मालवा
मानचित्रे मालवा
Area
 • Total ८१७६७ km
Elevation
५०० m
Population
 (२००१)
 • Total १८८८९०००
Time zone UTC+०५:३० (IST)

भौगोलिक सम्पादयतु

अस्य भागे मध्यप्रदेशस्य आगर, देवास, धार, इन्दौर, झाबुआ, मन्द्सौर, नीमच, राजगढ, रतलाम, शाजापुर, उज्जैन, गुना, सीहोर, सागर राजस्थानस्य झालावाड, कोटा, बांसवाडा, प्रतापगढ च जिलाः अस्ति। मालवा भागः डेक्कनस्य विस्तारः अस्ति।

जनसंख्या सम्पादयतु

२०११ जनगणनानुगुणं सोनकच्छस्य जनसङ्ख्या १८.९ million अस्ति। अस्मिन् भागे प्रतिचतुरस्रकिलोमीटर्मिते २३१ जनाः वसन्ति।

क्रिडा सम्पादयतु

क्रिकेट अस्य भागस्य लोकप्रियः क्रिडाः अस्ति। इन्दौर नगरे मध्य प्रदेश क्रिकेट असोसिएशन स्थिताः अस्ति। अस्य नगरे द्वौ अन्तर्राष्ट्रिय क्रिकेट क्रिडाङगण अस्ति। राज्यस्य प्रथम क्रिकेट ODI अत्र अभवत।

"https://sa.wikipedia.org/w/index.php?title=मालवा&oldid=469603" इत्यस्माद् प्रतिप्राप्तम्