मुम्बै इण्डियन्स् गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः मुम्बै नगरस्य प्रातिनिध्यं वहति । हर्भजनसिंहः एतस्य गणस्य नायकः । सचिनतेण्डुलकरः एतस्य गणस्य अत्युत्तमक्रीडालुः वर्तते ।

मुम्बै इण्डियन्स्
Coach: राबिन् सिम्हः
Fielding coach: Jonty Rhodes
Captain: भारतम् Harbhajan Singh
Colours: MI
Founded: 2008
Home ground: वान्खेडे क्रीडाङ्गणम्
(सामर्थ्यम्: ३३,४४२)[१]
Owner: IndiaWin Sports Pvt Ltd
(Stake: 98.3%)

Teesta Retail Pvt Ltd
(Stake: 1.7%)[२]

Chief executive: नीता अम्बानी
ऐ पि एल् wins: 0
CLT20 wins: 1 (2011), qualified in 2010, 2011
Official website: Mumbai Indians

बाह्यसम्पर्कतन्तुः सम्पादयतु

  1. "Cricinfo: वान्खेडे क्रीडाङ्गणम्". Cricinfo.com. आह्रियत 5 March 2011. 
  2. "Mumbai Indians makes equity holding pattern public". The Economic Times. India. आह्रियत 20 April 2010. 
"https://sa.wikipedia.org/w/index.php?title=मुम्बै_इण्डियन्स्&oldid=346962" इत्यस्माद् प्रतिप्राप्तम्