एतत् मूलकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मूलकम् आङ्ग्लभाषायां Radish इति उच्यते । एतत् मूलकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, कोषम्भरी, दाधिकम् इत्यादिकं निर्मीयते । एतत् मूलकम् अपि बहुविधं भवति ।

Radish
Radishes
Radishes
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Brassicales
कुलम् Brassicaceae
वंशः Raphanus
जातिः R. sativus
द्विपदनाम
Raphanus sativus
L.
बहुवर्णीयानि सस्यसहितानि मूलकानि
मूलकसस्यानि
मूलकफलानि
मूलकानि
वर्धमानानि मूलकसस्यानि
यूरोपीयानि मूलकानि
मूलकानि

बाह्यसमर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मूलकम्&oldid=396066" इत्यस्माद् प्रतिप्राप्तम्