राजकुमारः (Rajkumar) एकः कन्नडचित्ररङ्गस्य महान् कलाविदः आसीत् । एतस्य मूलनाम मुत्तुराजु इति । चामराजनगर मण्डलस्य सिङ्गनल्लूरु ग्रामीणः एषः ।

राजकुमारः
ಡಾ.ರಾಜ್‌ಕುಮಾರ್
जन्म Singanalluru Puttaswamayya Muthuraju Edit this on Wikidata
(१९२९-२-२) २४ १९२९ (आयुः ९४)
सिङ्गनल्लूरु, कर्णाटकम्, भारतम्[१][२]
मृत्युः १२ २००६(२००६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-१२) (आयुः ७६)
बेङ्गळूरु Edit this on Wikidata
देशीयता भारतम् Edit this on Wikidata
अन्यानि नामानि राजण्ण
वृत्तिः अभिनेता
सक्रियतायाः वर्षाणि १९५४-२००५
भार्या(ः) पार्वतम्मा राजकुमारः
अपत्यानि पुनीत राजकुमार, Raghavendra Rajkumar, शिव राजकुमार Edit this on Wikidata

बाह्यसम्पर्कतन्तुः सम्पादयतु

  1. Imperial Gazetteer of India 15. Clarendon Press. 1908. p. 391. 
  2. "History of Kollegal Taluk". Chamrajanagar District. 
"https://sa.wikipedia.org/w/index.php?title=राजकुमारः&oldid=406498" इत्यस्माद् प्रतिप्राप्तम्