रिचर्ड फिलिप्स् फेनमैन् अमेरिकनः सैद्धान्तिकभौतिकशास्त्रज्ञः आसीत्, यः क्वाण्टम-यान्त्रिकस्य मार्ग-अभिन्न-सूत्रीकरणस्य, क्वाण्टम्-विद्युत्-गतिविज्ञानस्य सिद्धान्तस्य, अतिशीतल-द्रव-हीलियमस्य अतिद्रवस्य भौतिकशास्त्रस्य, तथैव कणभौतिकशास्त्रस्य कार्यस्य च कृते प्रसिद्धः आसीत् यस्य कृते सः प्रस्तावितवान् पार्टन् मॉडल् इति।[१][२]

रिचार्ड फैनमन

उपपरमाणुकणानां व्यवहारस्य वर्णनं कृत्वा गणितीयव्यञ्जनानां कृते फेनमैन् इत्यनेन व्यापकरूपेण प्रयुक्ता चित्रात्मकप्रतिपादनयोजना विकसिता, या पश्चात् फेनमैन् आरेखाः इति नाम्ना प्रसिद्धा अभवत्। जीवनकाले फेनमैन् विश्वस्य प्रसिद्धेषु वैज्ञानिकेषु अन्यतमः अभवत्। १९९९ तमे वर्षे ब्रिटिश-पत्रिकायाः फिजिक्स वर्ल्ड इत्यनेन विश्वस्य १३० प्रमुखभौतिकशास्त्रज्ञानाम् सर्वेक्षणे सः सर्वकालिकस्य सप्तमः महान् भौतिकशास्त्रज्ञः इति स्थानं प्राप्तवान्।

उल्लेख: सम्पादयतु

  1. "Richard P. Feynman – Biographical". The Nobel Foundation. Archived from the original on July 1, 2006. 
  2. J. J. O'Connor; E. F. Robertson (August 2002). "Richard Phillips Feynman". University of St. Andrews. Archived from the original on November 21, 2019. 
"https://sa.wikipedia.org/w/index.php?title=रिचार्ड_फैनमन&oldid=476795" इत्यस्माद् प्रतिप्राप्तम्