रोमानीभाषा

हिन्द-यूरोपीयभाषापरिवारस्य हिन्द-आर्यशाखायाः रोमानीजनानां भाषा

रोमानी (रोमानी: rromani ćhib) रोमानीसमुदायस्य एका हिन्द-आर्य स्थूलभाषा अस्ति । एथ्नोलाग्-इत्यस्य मते रोमानीभाषायाः सप्त प्रजातयः एतावता भिन्नाः सन्ति यत् ते स्वकीयाः भाषाः इति मन्यन्ते । एतेषु बृहत्तमाः सन्ति व्लाक्षरोमानी (प्रायः ५,००,००० वक्तारः), बाल्कनरोमानी (६,००,०००), सिन्तेरोमानी (३,००,०००) च । केचन रोमानीसमुदायाः परितः भाषायाः आधारेण मिश्रितभाषाः वदन्ति यत्र रोमानी-व्युत्पन्नशब्दकोशः अवशिष्टः अस्ति – एतानि भाषाविदः पारा-रोमानी-प्रकाराः इति ज्ञायन्ते, न तु रोमानीभाषायाः एव उपभाषाः ।

रोमानी
rromani ćhib
रोमा
विस्तारः
प्रदेशः
Ethnicity रोमानीजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
उपभाषा(ः)
बाल्कनरोमनी
बाल्तिकरोमानी
कार्पेथीयरोमानी
फान्निश-कलो
जर्गारीरोमानी
सिन्तेरोमानी
व्लाक्षरोमानी
वेल्शरोमानी
Recognised minority language in
भाषा कोड्
ISO 639-2 rom
ISO 639-3 rom
यूरोपमहाद्वीपस्य देशाः यत्र रोमानीभाषा अल्पसङ्ख्याकभाषायाः रूपेण मान्यतां प्राप्नोति ।
रोमानीभाषा यूनेस्को-संस्थायाः विश्वस्य संङ्कटग्रस्तभाषाणाम् एट्लास्-पत्रिकया ​​दुर्बलत्वेन वर्गीकृता अस्ति

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रोमानीभाषा&oldid=472192" इत्यस्माद् प्रतिप्राप्तम्