लदाखम् वा लद्दाख़म् (लद्दाखी: ལ་དྭགས; आङ्ग्ल: Ladakh) भारतत्वेन केन्द्रशासितप्रदेशेन प्रशासितः प्रदेशः यत् बृहत्तरस्य कश्मीरप्रदेशस्य भागः भवति, १९४७ तः भारत-पाकिस्थान-चीन-देशानां मध्ये विवादस्य विषयः अभवत् च । लघुतिब्बत् (Little Tibet), चन्द्रभूमि (the Moonland), अन्तिम शाङ्ग्रीला (Last Shangrila) इत्येतानि लदाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं चीनदेशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । श्रीनगरतः ४३४ कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’ (बुद्धमन्दिरम्), बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति ।

लदाखम्

ལ་དྭགས

लद्दाख़
Ladakh
रङ्गदुम ग्रामस्य समीपे मेषाः चरन्ति
रङ्गदुम ग्रामस्य समीपे मेषाः चरन्ति
Kashmir
भारतीयप्रशासित लदाख् केन्द्रशासितप्रदेशं दर्शयन् विवादित काश्मीरस्य मानचित्रम्
Coordinates: ३४°००′उत्तरदिक् ७७°३०′पूर्वदिक् / 34.0°उत्तरदिक् 77.5°पूर्वदिक् / ३४.०; ७७.५निर्देशाङ्कः : ३४°००′उत्तरदिक् ७७°३०′पूर्वदिक् / 34.0°उत्तरदिक् 77.5°पूर्वदिक् / ३४.०; ७७.५
देशः भारतम् भारतम्
केन्द्रशासितप्रदेशः ३१ अक्टुबर् २०१९[१]
राजधानी लेह, कार्गिल
मण्डलानि
Government
 • Body लदाखप्रशासनम्
 • उपराज्यपालः राधाकृष्ण माथुरः
 • लोकसभा सांसद जमयाङ्ग् सेरिङ्ग् नामग्याल् (भाजप)
 • उच्चन्यायालयः जम्मूकाश्मीरप्रदेशस्य लद्दाखप्रदेशस्य च उच्चन्यायालयः
Area
 • Total ५९,१४६ km
Highest elevation ७,७४२ m
Lowest elevation २५५० m
Population
 (२०११)
 • Total २,७४,२८९
 • Density ४.६/km
Demonym(s) लदाखी
भाषाः
 • आधिकारिक हिन्दी आङ्ग्ल
 • भाषित लदाखी, पुर्गी, बाल्टी
Time zone UTC+५:३० (भा॰मा॰स॰)
डाकसूचकाङ्कः सङ्ख्या
लेह: १९४१०१; कारगिल: १९४१०३
ISO 3166 code IN-LA
Vehicle registration LA
Website ladakh.nic.in

२०१९ अगस्तमासे जम्मूकाश्मीरपुनर्गठनम् अधिनियमानुसरणं लद्दाखस्य स्थापना भारतस्य केन्द्रशासितप्रदेशरूपेण कृता । ततः पूर्वं जम्मूकाश्मीरराज्ययाः भागः आसीत् । लद्दाख् बृहत्तमः द्वितीयः न्यूनतमः जनसङ्ख्यायुक्तः च भारतस्य केन्द्रशासितप्रदेशः ।

कालः सम्पादयतु

जूनमासतः सप्तम्बरपर्यन्तम् एव अत्र वासः कर्तुं शक्यते । अन्यमासेषु अतीवशैत्यं भवति ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "The Gazette of India". egazette.nic.in. आह्रियत ३ जनवरी २०२१. 
  2. "MHA.nic.in". MHA.nic.in. Archived from the original on ८ दिसम्बर २००८. आह्रियत २१ जून २०१२. 
"https://sa.wikipedia.org/w/index.php?title=लदाख&oldid=473953" इत्यस्माद् प्रतिप्राप्तम्