एतत् वर्तुलकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् वर्तुलकम् अपि सस्यजन्यः आहारपदार्थः । एतत् वर्तुलकम् आङ्ग्लभाषायां Favabean इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Vicia faba इति । एतत् वर्तुलकं भारते सर्वत्र उपयुज्यते । अनेन वर्तुलकेन क्वथितं, व्यञ्जनं चापि निर्मीयते । एतत् वर्तुलकं चित्रान्न-पृथुक-उपमादिषु अपि योज्यते ।

वर्तुलकसस्यं, पुष्पं, फलं चापि
वर्तुलकस्य अन्तः दृश्यमानानि बीजानि
शुष्काणि वर्तुलकानि
वर्तुलकबीजानि

"https://sa.wikipedia.org/w/index.php?title=वर्तुलकम्&oldid=345546" इत्यस्माद् प्रतिप्राप्तम्