विकिपीडिया:प्रमुखं चित्रम्

प्रमुखचित्रफलकं प्रति गच्छताम् ।

२०१२ फ़ॆब्रुवरी सम्पादयतु

कथाकेळिः सम्पादयतु

 
कथाकेळी - कृष्णः

कथाकेळिः (मलयाळम्: കഥകളി, कथकळि) देशे विदेशे च प्रसिद्धिमाप्ता एकं केरळीयनृत्तकलारूपमस्ति। तत्र कथासन्दर्भाः श्लोकरूपेण सम्भाषणानि पदरूपेण कथांशसङ्ग्रहः दण्डकरूपेण च निबद्धाः दृश्यन्ते। गानानुसारं पदानामर्थान् मुद्राभिः, रसान् मुखोपाङ्गचलनैश्च आविष्करोति नटः। कथाकेल्यां प्राधान्येन (१) केली, (२) अरङ्ङुकेली, (३) तोटयम्, (४) वन्दनश्लोकः, (५) पुरप्पाट्, (६) मेळप्पदम्, (७) कथाभिनयम्, (८) धनाशि च सन्ति। कथापात्राणां स्वभावानुसारमेव आहार्यता निर्णीता। तत्र पच्चा, कत्ति, ताटि, करि, मिनुक्क्, इत्येवमादयः, आहार्यविशेषाः स्वीकृताः सन्ति। कथाकेल्याः साहित्यं कैरळ्याम् आट्टक्कथा इति व्यवह्रियते।

२०१२ जनुवरी सम्पादयतु

केरवृक्षः सम्पादयतु

 
केरवृक्षः

केरवृक्षः एकं बहुवर्षीयं सस्यम् अस्ति । नालिकेरवृक्षः, नारिकेलवृक्षः इति अस्य नामान्तरम् । अस्य सर्वेऽपि अङ्गानि उपयोगाय भवन्ति । एतत् कारणे केरवृक्षः कल्पवृक्षः इति प्रसिद्धा । केरवृक्षे शाखाविशाखाः न भावन्ति स्य पत्रवली दीर्घा भवति । दीर्घे दण्डे कृषाणि पत्राणि समान्तरेण संलग्नानि भवन्ति । अयं वृक्षः समुद्रतीरेषु अथवा लावण्यक्षेत्रेषु सम्यक् प्ररोहति । अस्य फलस्य नाम नालिकेरम् इति । भारते सर्वेषु धार्मिकविधिषु पूर्णफलरूपेण नालिकेरफलम् उपयोजयन्ति । नालिकेरतैलं भारते प्रायः सर्वत्र उपयुज्यते ।

२०११ दशम्बर् सम्पादयतु

 
मयूरः

मयूरः सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । प्रायशः अयम् अरण्ये निवसति । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति । मयूरस्य केकी, भुजङ्गभुक्, शिखी, नीलकण्ठः इत्यादीनि नामानि सन्ति । मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रक’नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्रयुक्तताभ्रमः जायते ।

२०११ नवम्बर् सम्पादयतु

ताज् महल् सम्पादयतु

 
ताज् महल्

ताज् महल् (ताजभवनम्, तेजोमहालयः) आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते। आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं मुगळचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम्। इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ श्वेतामृतशिलया निर्मितम्। इयं शिल्पकला पर्शियन्-ओटोमन्-यवन-भारतीयशौलीभिः युक्ता अस्ति। अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः।