विकिपीडिया:प्रयोगपृष्ठम्

ओपेरा सम्पादयतु

ओपेरा इति नाट्यस्य एकं रूपं यस्मिन् सङ्गीतं मुख्यं घटकं भवति यस्मिन् गायकाः नाटकीयभूमिकां गृह्णन्ति।एतादृशं कार्यं सामान्यतया लेखकस्य संगीतकारस्य च सहकार्यं भवति ।अस्मिन् अभिनयः,वेषभूषः, कदाचित् नृत्यं च इत्यादीनि बहुधा प्रदर्शनकलाः समाविष्टाः सन्ति, उपयुज्यन्ते च ।वाद्यसमूहेन सह ओपेरा-गृहे एतत् प्रदर्शनं क्रियते ।ओपेरा पाश्चात्यशास्त्रीयसङ्गीतस्य प्रमुखः भागः अस्ति ।ओपेरा इत्यत्र बहुविधाः सन्ति|पारम्परिक-ओपेरा-क्रीडायां गायनस्य २ शैल्याः सन्ति - पाठ्य(साधारणभाषणगायनम्) एरिया च|१९ शतके निरन्तरसङ्गीतनाटकस्य उदयः अभवत् ।१९ शताब्द्यां यावत् ओपेरा प्रफुल्लितः आसीत् तथा च शताब्द्याः प्रथमार्धे इटालियन ओपेरा जियोचिनो रोसिनी, विन्सेन्जो बेलिनी, गेटानो डोनिजेट्टी इत्यादीनां संगीतकारानाम् साहाय्येन प्रबलप्रकारस्य रूपेण निरन्तरं भवति स्म|

 

आरम्भः सम्पादयतु

१६ शताब्द्याः अन्ते इटलीदेशे ओपेरा-देशस्य उत्पत्तिः अभवत्, अचिरेण यूरोपस्य शेषभागे प्रसृता ।क्लाउडियो मोंटेवेर्दी ओपेरा-चलच्चित्रस्य विकासे अग्रणी आसीत् ।१८ शताब्द्यां इटालियन-ओपेरा-गीतस्य अधिकांशभागे (फ्रांस्-देशं विहाय) आधिपत्यं वर्तते स्म, येन जार्ज-फ्रिडेरिक्-हण्डेल-इत्यादीनां विदेशीयानां संगीतकारानाम् आकर्षणं जातम् ।ओपेरा-श्रृङ्खला इटालियन-ओपेरा-क्रीडायाः प्रतिष्ठिततमं रूपम् आसीत् ।१८ शताब्द्याः अन्ते ओपेरा-चलच्चित्रस्य प्रसिद्धतमः व्यक्तिः वोल्फगैङ्ग अमाड्यूस् मोजार्ट् अस्ति, यः ओपेरा-सीरिया-इत्यनेन आरब्धवान् परन्तु इटालियन-हास्य-ओपेरा-विशेषतः फिगारो ,डॉन जियोवानी इत्यादीनां विवाहस्य कृते सर्वाधिकं प्रसिद्धः अस्ति|१९ शताब्द्याः प्रथमतृतीयभागे बेल् कैन्टोशैल्याः उच्चबिन्दुः(सुन्दरगायनम् इति अपि ज्ञायते) यत्र जियोचिनो रोसिनी, गैटानो डोनिजेट्टी, विन्सेन्जो बेलिनी च सर्वे तस्याः शैल्याः हस्ताक्षरकृतीनां निर्माणं कृतवन्तः|१९ शताब्द्याः मध्यभागात् अन्ते यावत् ओपेरा-क्रीडायाः स्वर्णयुगम् आसीत् ।२० शतके आधुनिकशैल्याः बहु प्रयोगः कृतः ।

ओपेरा का इतिहास एवं उत्पत्ति सम्पादयतु

इटालियनशब्दस्य ओपेरा इत्यस्य अर्थः "कार्यम्" इति, कृतस्य श्रमस्य, उत्पादितस्य परिणामस्य च अर्थे ।'ओपेरा' इति लैटिनभाषायाः शब्दात् अस्य निष्पन्नम्, यस्य अर्थः कार्यम् इति ।आक्सफोर्ड-आङ्ग्ल-शब्दकोशस्य अनुसारं प्रथमवारं १६३९ तमे वर्षे "यस्मिन् रचनायां काव्यं, नृत्यं, संगीतं च संयोजितं भवति" इति अर्थे अस्य शब्दस्य प्रयोगः अभवत् ।प्रथमं ओपेरा यत् अद्यापि नियमितरूपेण प्रदर्श्यते तत् १६०७ तमे वर्षे रचितं माण्ट्वेर्डी इत्यस्य ल'ओर्फेओ इति ।

इटालियन ओपेरा युग सम्पादयतु

बरोक युग सम्पादयतु

बैरोक् ओपेरा इत्यस्य व्यापकहास्यादितत्त्वानि दुःखदतत्त्वैः सह मिश्रितानि आसन् येन ओपेरा इत्यस्य अनेकसुधार-आन्दोलनेषु प्रथमं प्रवर्तनं जातम् ।एतेन ओपेरा सीरिया, ओपेरा बफ्फा इति द्वौ नूतनौ पदौ आगतौ ।ओपेरा-सीरिया इटालियन-ओपेरा-क्रीडायाः गम्भीरशैल्याः निर्दिशति यदा तु ओपेरा-बफ्फा-इत्येतत् ओपेरा-क्रीडायाः हास्यशैल्याः निर्दिशति ।ओपेरा-श्रृङ्खला स्वरेण उन्नतः आसीत्, रूपेण च अत्यन्तं शैलीकृतः आसीत् यत् अत्यन्तं कुशल-गायकानाम् कृते महत् अवसरं प्रदाति स्म ।ओपेरा-सीरिया-क्रीडायाः स्वर्णयुगे सः गायकः वास्तवमेव तारा अभवत् ।इटालियन ओपेरा बरोक् मानकं निर्धारितवान्, इटालियन पाठः आदर्शः अभवत् ।शास्त्रीयकाले अपि इटालियनग्रन्थः प्रबलः आसीत् ।

शास्त्रीय युग सम्पादयतु

१७०० तमे दशके मध्यभागे पूर्व १५० वर्षेषु आधिपत्यं प्राप्तानां अत्यन्तं औपचारिकरूपेभ्यः दूरं संरचना, सामञ्जस्यं, आख्यानानि च विस्तारयित्वा ओपेरा-गीतं नूतनासु दिक्षु नीतम्|अस्मिन् युगे आर्केस्ट्रा-समूहस्य महत्त्वं वर्धितम् ।ओपेरा निरन्तरं अधिकं अन्तर्राष्ट्रीयं जातम्, शैल्यां च विविधं जातम्, इटालियन-ओपेरा-श्रृङ्खला अन्येषां बहूनां ओपेरा-विधासु फ्रेंच-ओपेरा-हास्यशैल्याः जर्मन-शैल्याः च मिश्रणं कृतवती|

रोमांटिक युग सम्पादयतु

शताब्दद्वयस्य उत्तम-अर्धं यावत् रोमान्टिक-ओपेरा-क्रीडायाः ओपेरा-मञ्चेषु आधिपत्यं आसीत् ।१९ शताब्द्यां उद्भूतः रोमान्टिकवादः प्रथमविश्वयुद्धपर्यन्तं प्रधानं कलात्मकं साहित्यिकं च आन्दोलनं आसीत् ।ओपेरा निरन्तरं बृहत्तरं अधिकं नाटकीयं च अभवत्, विशालाः कोरसाः, विशालः वाद्यसमूहः च, १०० वादकानां उपरि, अपार-ओपेरा-कृतीनां प्रति निर्माणं कृतवान्|

२० शताब्दी सम्पादयतु

२० शताब्द्यां न तु समकालीनकृतीनां अपितु पूर्वत्रिशतवर्षाणां कृतीनां वर्चस्वम् आसीत् ।नूतनानि रोमान्टिक-ग्रन्थानि कतिचन एव लिखन्ति स्म किन्तु पुरातन-कृतयः आधुनिक-मञ्चे आधिपत्यं धारयन्ति स्म ।संगीतकाराः स्कोरिंग् इत्यनेन सह अधिकं आविष्कारशीलाः अभवन्, प्रायः न्यूनानि वाद्यवृन्दवादकाः उपयुज्य रोमान्टिककालस्य भव्यलेखानां सापेक्षतया अधिकानि आत्मीयनाटकानि निर्मान्ति|शताब्द्याः प्रथमार्धे आधुनिकतावादिनः विशेषतः आर्नोल्ड् शॉन्बर्ग्, अल्बन् बर्ग् च आधिपत्यं कृतवन्तः|ततः शीघ्रमेव बेन्जामिन ब्रिटेन् आगत्य १९०० तमे वर्षे जन्म प्राप्य सफलतमः ओपेरा-रचनाकारः अभवत् ।अद्यतनकाले फिलिप् ग्लासः, जॉन् एडम्स् च सर्वाधिकं सफलौ संगीतकारौ स्तः ।

संगीतमय सम्पादयतु

१९३० तमे वर्षे अधिकेन ओपेरा-संरचनायाः सह केचन संगीत-चलच्चित्राः लिखितुं आरब्धाः ।स्वीनी टॉड् तथा द फैण्टम् आफ् द ओपेरा इत्यादीनि लोकप्रियाः संगीत नाटकानि जटिलसङ्गीतस्य माध्यमेन नाटकीयकथाः कथयन्ति तथा च २०१० तमे दशके ते कदाचित् ओपेरागृहेषु दृश्यन्ते स्म|

 

स्वरभागानाम् ऐतिहासिकः प्रयोगः सम्पादयतु

सोप्रानो-स्वरस्य उपयोगः सामान्यतया १८ शताब्द्याः उत्तरार्धात् आरभ्य ओपेरा-चलच्चित्रस्य महिलानायिकायाः पसन्दस्य स्वररूपेण भवति ।वर्तमानकाले विस्तृतस्वरपरिधिषु बलं दत्तं मुख्यतया शास्त्रीयकालस्य आविष्कारः आसीत् । ततः पूर्वं स्वर-विधिः, कौशलं च प्राथमिकता आसीत् ।शास्त्रीययुगात् आरभ्य टेनरस्वरस्य परम्परागतरूपेण पुरुषनायकस्य भूमिका नियुक्ता अस्ति । रेपर्टरी इत्यस्मिन् बहवः अत्यन्तं चुनौतीपूर्णाः टेनर् भूमिकाः बेल् कैन्टो युगे लिखिताः आसन्|ओपेरा-क्रीडायां बास्-समूहस्य दीर्घः इतिहासः अस्ति, ओपेरा-श्रृङ्खलासु सहायक-भूमिकासु, कदाचित् हास्य-राहतार्थं च उपयुज्यते ।बास्-टेनर-योः मध्ये बैरिटोनः अस्ति, यस्य भारः अपि भिन्नः भवति ।"बैरिटोन" इति वास्तविकं पदं १९ शताब्द्याः मध्यभागपर्यन्तं मानकं नासीत् ।

स्वरप्रकाराः सम्पादयतु

गायकाः तेषां भूमिकाः च स्वरप्रकारेण वर्गीकृताः भवन्ति ।पुरुषगायकानाम् स्वरपरिधिना बास्, बैरिटोन, टेनर्, काउण्टरटेनर् च इति वर्गीकरणं कर्तुं शक्यते, महिलागायकानां च कन्ट्रा ल्टो, मेजो-सोप्रानो, सोप्रानो च इति वर्गीकरणं कर्तुं शक्यते ।ततः गायकानां आकारानुसारं अधिकं वर्गीकरणं भवति-उदाहरणार्थं सोप्रानो इत्यस्य वर्णनं गीतात्मकं सोप्रानो, कोलोरातुरा, सौब्रेट्, स्पिन्टो, अथवा नाटकीयसोप्रानो इति कर्तुं शक्यते|एते पदाः गायकस्य स्वरं गायकस्य स्वरलक्षणस्य अनुकूलतया भूमिकाभिः सह सम्बध्दयन्ति ।कस्यचित् गायकस्य स्वरः तेषां जीवने भृशं परिवर्तयितुं शक्नोति यत् तृतीयदशकं यावत् दुर्लभतया स्वरपरिपक्वतां प्राप्नोति तथा च कदाचित् मध्यमवयस्कपर्यन्तं न।

आर्केस्ट्रा की भूमिका सम्पादयतु

१७०० तमे वर्षात् पूर्वं इटालियन-ओपेरा-चलच्चित्रेषु लघुतार-वाद्यसमूहस्य उपयोगः भवति स्म, परन्तु गायकानां सङ्गतिं कर्तुं दुर्लभतया एव वाद्यते स्म ।तारवाद्यसमूहः सामान्यतया केवलं तदा एव वादयति स्म यदा गायकः न गायति स्म, यथा गायकस्य प्रवेशनिर्गमयोः समये, स्वरसङ्ख्यानां मध्ये नृत्यार्थं वा|१७०० तमे वर्षे आरम्भे केचन संगीतकाराः कतिपयान् एरिया अथवा पाठकान् चिह्नितुं तारवाद्यसमूहस्य उपयोगं कर्तुं आरब्धवन्तः ।१७२० तमे वर्षे अधिकांशः एरियाः वाद्यसमूहेन सह आसीत् ।१९ शताब्द्यां गायकानां सहचर्यायां वाद्यसमूहस्य भूमिका परिवर्तिता, यतः शास्त्रीयशैली रोमान्टिकयुगे संक्रमणं कृतवती ।सामान्यतया वाद्यसमूहाः बृहत्तराः अभवन्, नूतनानि वाद्ययन्त्राणि योजिताः, यथा अतिरिक्तं ताडनवाद्यं ।ओपेरा-इतिहासस्य उपरि यथा यथा वाद्यसमूहस्य अन्येषां वाद्यसमूहानां भूमिका परिवर्तते स्म, तथैव सङ्गीतकारानाम् नेतृत्वस्य भूमिका अपि परिवर्तते स्म ।बरोक् युगे प्रायः वीणावादकेन सङ्गीतकाराः निर्देशिताः आसन् ।१८०० तमे वर्षे शास्त्रीयकाले प्रथमः वायलिनवादकः, यः संगीतसङ्गीतस्य स्वामी इति अपि ज्ञायते, सः उपविश्य वाद्यसमूहस्य नेतृत्वं करोति स्म ।कालान्तरे केचन निर्देशकाः उत्थाय हस्तबाहुइशाराणां प्रयोगं कृत्वा कलाकारानां नेतृत्वं कर्तुं आरब्धवन्तः ।अन्ततः सङ्गीतनिर्देशकस्य एषा भूमिका संचालकः इति उच्यते स्म, सर्वेषां सङ्गीतकारानाम् दर्शनं सुलभं कर्तुं मञ्चस्य उपयोगः कृतः ।

सन्दर्भाः सम्पादयतु

https://www.britannica.com/art/Western-music/Opera https://en.wikipedia.org/wiki/Opera