पीठिका सम्पादयतु

व्यासरायः (Vyasatirtha) श्रेष्ठः कीर्तनकारः । व्यासरायः (कन्नडभाषा : ವ್ಯಾಸರಾಯ) १४५७ एप्रिल् २२ दिनाङ्के भारतम् भरतवर्षस्य कर्णाटाकराज्यस्य कावेरीतीरे बन्नूरु ग्रामे जन्म प्राप्तवान् । अस्य पिता रामाचार्यः माता सीताबायी । अस्य जीवितकालः क्रि.श.१४४७ तः क्रि.श. १५४८तमवर्षपर्यन्तम् अस्ति । एषः विजयनगरराजानां गुरुः आसीत् इति । अस्य पूर्वाश्रमस्य नाम "यतिराजः" इति । अयं अब्बूरुग्रामस्य ब्रह्मण्यतीर्थात् सन्न्यासदीक्षां प्राप्तवान् । कृष्णदेवरायस्य कुहूयोगं निवारितवान् इत्यपि वदन्ति । एषः स्वयं विद्वान् आसीत् विदुषाम् आश्रयदाता अपि आसीत् । संस्कृते तर्कताण्डवं, न्यायामृतं चन्द्रिका इति ग्रन्थान् रचितवान् ।

इतिहासः सम्पादयतु

व्यासरायः श्रीपादरायेण संन्यासदीक्षां स्वीकृतवान् । बङ्गालदेशस्य वैष्णवपन्थस्य प्रमुखस्य श्रीकृष्णचैतन्यस्य गुरुः व्यासरायः आसीत् इति भासते । पुरन्दरदासः कनकदासः विजयीन्द्रस्वामी वादिराजः वैकुण्ठदासः एते व्यासरायस्य प्रमुख शिष्याः। व्यासरायः १५३६ तमे वर्षे स्वर्गङ्गतवान् । हम्प्याः आनेगोन्दी समीपे तुङ्गभद्रानद्याः द्वीपे एतस्य स्मारकम् अस्ति । एतेन द्वैतमतस्य बहु उपकारः अभवत् । व्यासकूटः दासकूटः च इति द्वौ मार्गौ एतस्य काले एव प्रचारे आगतौ । एषः दासकूटस्य प्रमुखः । दासकूटात् कर्णाटकराज्ये वैष्णवधर्मस्य प्रसारणे बहु साहाय्यम् अभवत् ।

कृतयः सम्पादयतु

कन्नडे अनेकानि कीर्तनानि, भजनानि च लिखितवान् । इयं दासपरम्परां श्रीपादराजस्य अनन्तरं प्रवर्धयितवान् व्यासरायः एव । एतावत् व्यासरायरचितानि ११९कीर्तनानि लभ्यानि । अस्यां उगाभोगाः अपि अन्तर्गच्छन्ति । अङ्कितप्रधानपद्धतिः अनेन एव आरब्धा । श्रीकृष्ण इति अस्य पद्यान्तस्य अङ्कितम् । काश्चनकृतयः ।

कीर्तनानि सम्पादयतु

चन्द्रिकाचार्यर पादद्वयके ।
एरगुवे प्रतिवासरके ।

नव वृन्दावनव मध्यदि शोभिप ।
नवविध वरगळ नीडुत सतत ।
नव मणि मुकुट मस्तकदि ।
नव्य शुभ फल कोरुत ।
नम्बिद भक्तर दोषगळेणिसदे सुन्दर रघुपति रामन तोरिद ॥

विजयमूरुति रामन ध्यनिसि ।
विजय नगर साम्राज्य विस्तरसि ।
विजयिसि स्थापिसि मध्वमतद दिग्विजय तत्त्व तिरुळनु ।
अकळङ्क चरित श्री राम चन्दिरन महिमेय इळेयोळु साधिसि तोरिद ॥

यान्त्रिकतनदि तापवेनिसुव ।
यन्त्रोद्धारकमूर्तिय निल्लिसि ।
मन्त्राक्षतेय महिमेय तोरिद् चित्तदल्लिट्टु चन्द्रिका रचिसि ।
पञ्चमुखद प्राणेश विठ्ठल पञ्चमन्त्रदिन्दपूजिसि यतिसिद ।।

उगाभोगानि सम्पादयतु

जारत्वदलि माडिदपापगळिगेल्ल
गोपीजनजारनेन्दरे सालदे ।

चोरत्वदलि माडिद पापगळिगेल्ल्ल ।
नवनीत चोरनेन्दरे सालदे ।

क्रूरत्ववनु माडिद पापगळिगेल्ल ।
मावन कोन्दवनेन्दरे सालदे ।

प्रतिदिवस माडिद पापगळिगेल्ल
पतितपावननेन्दरे सालदे ।

इन्तिप्प महिमेयोळोन्दनादरू ।
सन्तत नेनेववर सलहुव । सिरिकृष्ण

निन्न एञ्जलनुट्टु निन्न बेळ्ळुडेयुट्टु ।
मुन्नमाडिद कर्म बेन्न बिडदिद्दरे ।

निन्न ओलैसलेको कृष्ण
सञ्चितवनुण्डु प्रपञ्चदोळगे बिद्दु ।

निन्न ओलैसलेको कृष्ण ।
दिनकरनुदिसि कत्तलु पोगदिद्दरे ।
हगलेनो इरळेनो कुरुडङ्गे सिरिकृष्ण

मरणम् सम्पादयतु

व्यासरायः शा.श.१५४८ तमेवर्षे फाल्गुणमासस्य चतुर्थ्यां विजयनगरे (हम्पी) कालवशः अभवत् । आनेगोन्दिसमीपे तुङ्गभद्रातीरे लघुद्वीपे अस्य स्मारिका वृन्दावनम् अस्ति । इदं स्थानं नवबृन्दावनम् इति प्रसिद्धम् ।

बाह्यानुबन्धाः सम्पादयतु


"https://sa.wikipedia.org/w/index.php?title=व्यासरायः&oldid=481806" इत्यस्माद् प्रतिप्राप्तम्