शकुन्तलादेवी (Shakuntala Devi)(Kannada: ಶಕುಂತಲಾ ದೇವಿ) (नवेम्बर् ४, १९२९ - एप्रिल् २१, २०१३) 'मानवसङ्गणकम्' इति प्रसिद्धा भारतीया गणितज्ञा ।

जीवनम् सम्पादयतु

शकुन्तलादेवी बेङ्गलूरुनगरे साम्प्रदायिके पौरोहित्यकुटुम्बे जाता । तस्य पिता देवालयस्य अर्चकवृत्तिं कर्तुम् अनिच्छन् क्रीडारङ्गे (circus) आत्मानं योजितवान् । तृतीयवर्षे एव शकुन्तलायाः असाधारणं गणितसामर्थ्यम् अभिज्ञातम् । अत्यन्तं दीर्घसङ्ख्यानां गुणनादिकं प्रयासं विना क्षणाभ्यन्तरे सङ्गणकयन्त्रस्य अपेक्षया वेगेन सा करोति स्म । तस्याः स्मरणशक्तिः अत्यपूर्वा आसीत् । सा ज्योतिश्शास्त्रे कृतभूरिपरिश्रमा वर्तते ।

"https://sa.wikipedia.org/w/index.php?title=शकुन्तला_देवी&oldid=483870" इत्यस्माद् प्रतिप्राप्तम्