सन्नती (Sannati) - कर्णाटकस्य गुल्बर्गामण्डले विद्यमानं तीर्थक्षेत्रम् एतत् । अत्र ८०० वर्ष प्राचीनः चन्द्रलापरमेश्वरी देवालयः पूर्वाभिमुखः विशालः अस्ति । देवीं चन्द्रलाम्बां सन्तिहोन्नम्म इति च कथयन्ति । सीतादेव्याः अवताररूपा प्रसन्नवदना इति देवीं कथयन्ति । चालुक्यवंशीयानाम् अधिदेवता चन्द्रलाम्बा भीमानदीतीरे स्थितवती अस्ति । शङ्कराचार्यः अत्र एकस्य श्रीचक्रस्य निर्माणं कृतवान् । सन्नती बैद्धानामपि पवित्रं क्षेत्रमास्ति । अत्र बौद्धधर्मस्य अवशेषाः, नागायिबौद्धविश्वविद्यालयः विद्याकेन्द्राणि च (१२ शतकीयानि) अत्र आसन् ।

सन्नती
ग्रामः
राष्ट्रम्  भारतम्
रज्यम् कर्नाटकराज्यम्
मण्डलम् गुल्बर्गामण्डलम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
585 211
दूरवणीकूटसंख्या 08474
समीपस्तम् नगरम् यद्गिर्

मार्गः सम्पादयतु

मुम्बयी-बेङ्गळूरुरेलमार्गे नल्वाररेलनिस्थानतः २० कि.मी ।

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सन्नती&oldid=360966" इत्यस्माद् प्रतिप्राप्तम्