समाजविज्ञानं नाम मानवसमाजस्य तथा तस्य व्यवहारस्य च अध्ययनम् । इदं समाजविज्ञानम् अपि प्रमुखतया द्विधा विभज्यते –

१. सामाजिकं विज्ञानम्
२. व्यावहारिकं विज्ञानम् इति ।
"https://sa.wikipedia.org/w/index.php?title=समाजविज्ञानम्&oldid=373447" इत्यस्माद् प्रतिप्राप्तम्