सूरा अल-इखलास

कुरानस्य ११२ अध्यायः

सूरा अल-इखलास سورة الإخلاص कुरआन शास्त्रस्य द्वादशोऽधिकशततमोऽध्यायः अस्ति।

सूरा अल-इखलास


भावार्थः पाठोच्चारणं च सम्पादयतु

بسم الله الرحمن الرحيم

विसमिल्लाहिर राहमानिर राहीम

परमकृपामयस्य अपारदयाप्रदस्य अल्लाहस्य नाम्नि


1. قل هو الله احد

क़ुल हुआ अल्लाहु अहाद्.

वद, तद् अल्लाहम् एकम्।

2. الله الصمد

अल्लाहुस समाद.

२. अल्लाहम् अक्षयम् अस्ति।

3. لم يلد ولم يو لد

लाम यालिद ओया लाम युलाद.

३. न एव तद् आजायते न च एव जनितः।

4. ولم يكن له كفواً احد

ओया लाम या कुन लाहु कुफुआन अहाद.

४. न च एव तस्य किमपि समकक्षम् अस्ति।[१][२][३]

पश्यन्तु च सम्पादयतु

सन्धर्भानि सम्पादयतु

  1. https://www.quran411.com/surah-ikhlas
  2. https://www.corequran.com/112/#0
  3. https://islam4u.pro/blog/surah-ikhlas/
"https://sa.wikipedia.org/w/index.php?title=सूरा_अल-इखलास&oldid=463710" इत्यस्माद् प्रतिप्राप्तम्