१५५० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे इटलीदेशस्य "रोम्" इत्यत्र शैत्यीकरणतन्त्रं (शीतकम्) निर्मितम् ।
अस्मिन्नेव वर्षे आम्ब्रोस् पारे इत्याख्यः शस्त्रविद्यायाः तन्त्राणि विवृणोत् । तस्मात् एव कारणात् सः "आधुनिक्याः शस्त्रविद्यायाः जनकः" इति प्रसिद्धः अभवत् ।

घटनाः सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia


सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१५५०&oldid=420723" इत्यस्माद् प्रतिप्राप्तम्