१७४७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे जर्मनीदेशस्य रसायनविज्ञानी आण्ड्रियस् मार्ग्राफ् पालङ्कतः शर्करां पृथक् कृत्वा कन्दमूलेषु शर्करांशः भवति इति प्रत्यपादयत् ।
अस्मिन्नेव वर्षे विश्वे एव प्रथमवारं लण्डन्-नगरस्य "लाक्" नामके वैद्यालये लैङ्गिकरोगाणां निमित्तं पृथक् वैद्यालयः आरब्धः ।
स्काट्लेण्ड्-देशस्य नौकादलस्य वैद्यः जेम्स् लिण्ड् स्कर्विरोगं निम्बूकजातीयानि फलानि निवारयन्ति इति संशोधितवान् । तदर्थं सः १२ नाविकनाम् उपरि प्रयोगम् अकरोत् ।

घटनाः सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia


सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१७४७&oldid=420922" इत्यस्माद् प्रतिप्राप्तम्