१८४६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे बोस्टन् म्याचुषेट्स् - प्रदेशे दन्तवैद्यः विलियं थामस् ग्रीन् मार्टन् नामकः दन्तचिकित्सायाम् "ईथर्" इत्येतत् निश्चेतनौषधत्वेन बहिरङ्गरूपेण प्रथमवारं यशस्वितया उपयुक्तवान् ।
अस्मिन्नेव वर्षे जर्मनीदेशीयः जीवविज्ञानी ह्यूगो वान् मोल् नामकः जीवकोशेषु विद्यमानस्य जीवद्रव्यस्य "प्रोटोप्लासम्" इति नामकरणम् अकरोत् ।
डेन्मार्क्-देशस्य वैद्यः पीटर् पानुं नामकः "दडार"रोगस्य विषये "फेरो"द्वीपेषु संशोधनं कृत्वा "सः रोगः एकवारम् आगतः चेत् पुनः न आगच्छति, किन्तु सः परस्परम् एकस्मात् एकं प्रति प्रसारितः भवति" इति विवृणोत् ।

घटनाः सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८४६&oldid=411485" इत्यस्माद् प्रतिप्राप्तम्