१८४९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे इङ्ग्लेण्ड्देशस्य ब्रिस्टल् इति प्रदेशे विश्वस्य प्रथमा महिला वैद्या एलिजबेत् ब्ल्याक्वेल् वैद्यपदवीं प्राप्नोत् ।
ब्रिटिष्-वैद्यः थामस् अडिसन् "अड्रिनल्"ग्रन्थिः यदा सम्यक् कार्यं न करोति तस्मात् जायमानं रोगम् "अडिसन्स् डिसीस्" इति नामकरणम् अकरोत् ।

घटनाः सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८४९&oldid=411488" इत्यस्माद् प्रतिप्राप्तम्