१८८३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

अस्मिन् वर्षे एप्रिल्-मासस्य ५ दिनाङ्के "आम्लजनकं" प्रथमवारं द्रवीकृतम् ।
अस्मिन् वर्षे मेमासस्य २४ तमे दिनाङ्के अमेरिकादेशीयः ब्रूक्लिन् दोलासेतुः सञ्चारार्थं सज्जा अभवत् ।

जुलै-सेप्टेम्बर् सम्पादयतु

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्के भारतस्य मुम्बईनगरे "बाम्बे न्याचुरल् हिस्टरि सोसैटि" आरब्धम् ।

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

अस्मिन् वर्षे सुसन्ततेः संशोधकः फ्रान्सिस् गाल्टन् "उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते" यत् तस्य क्रमस्य "सन्ततिविज्ञानम्” इति नामकरणम् अकरोत् ।

जन्मानि सम्पादयतु

अस्मिन् वर्षे भारतदेशस्य हरियाणप्रान्तस्य मसेन्द्रगडनगरे आधुनिकसंस्कृतसाहित्यरचयिता सूर्यनारायणशास्त्री जन्म प्राप्नोत् ।

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे जनवरिमासस्य १ दिनाङ्के जापान्देशस्य प्रधानमन्त्री इचिरो हतोयाम नामकः जन्म प्राप्नोत् ।
अस्मिन् वर्षे जनवरिमासस्य ३ दिनाङ्के "युनैटेड् किङ्ग्डं" देशस्य प्रधानमन्त्री क्लेमेण्ट् एट्ली जन्म प्राप्नोत् ।
अस्मिन् वर्षे मार्च्-मासस्य १९ दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः ब्रिटिष्-रसायनशास्त्रज्ञः वाल्टर् हेवर्थ् नामकः जन्म प्राप्नोत् ।
अस्मिन् वर्षे मार्च्-मासस्य २३ तमे दिनाङ्के कन्नडस्य प्रसिद्धः कविः मञ्जेश्वर गोविन्द पै भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य मङ्गळूरुनगरे समीपास्थे मञ्जेश्वरग्रामे जन्म प्राप्नोत् ।

एप्रिल्-जून् सम्पादयतु

अस्मिन् वर्षे एप्रिल्-मासस्य १५ दिनाङ्के आस्ट्रेलियादेशस्य प्रधानमन्त्री स्टान्लि ब्रूस् जन्म प्राप्नोत् ।
अस्मिन् वर्षे मेमासस्य २८ तमे दिनाङ्के भारतस्य महाराष्ट्र्स्य नासिक्प्रदेशे "भगूर्" इति ग्रामे विनायकदामोदरसावरकरः जन्म प्राप्नोत् ।
अस्मिन् वर्षे जून्-मासस्य २४ तमे दिनाङ्के आस्ट्रियादेशस्य भौतशास्त्रज्ञः, "नोबेल्"प्रशस्त्या पुरस्कृतः विक्टर् फ्राञ् हेस्स् नामकः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अस्मिन् वर्षे अक्टोबर्-मासस्य ८ दिनाङ्के श्वासोच्छ्वासस्य विषयस्य संशोधकः ओट्टो हेन्रिक् वार्बर्ग् जन्म प्राप्नोत् ।
अस्मिन् वर्षे अक्टोबर्-मासस्य २५ तमे दिनाङ्के "भारतस्य भूगर्भशास्त्रस्य पितामहः" इत्येव प्रसिद्धः भूगर्भशास्त्रज्ञः डा. डि. एन्. वाडिया जन्म प्राप्नोत् ।

निधनानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के भारतस्य प्रसिद्धः क्रान्तिकारी वासुदेव बलवन्त फड्के इहलोकम् अत्यजत् ।

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८८३&oldid=411525" इत्यस्माद् प्रतिप्राप्तम्