१८९२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

१९०४
रुडोल्फ् डीसेल् शासनः
रुडोल्फ् डीसेल् शासनः
जे अर् अर् टोल्केन्
१८९२
डै गरतेणलौबे
डै गरतेणलौबे
१८९२
मद्रास उच्चन्यायालय
मद्रास उच्चन्यायालय

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

अस्मिन् वर्षे रष्यादेशस्य जीवविज्ञानी डिमिट्रि इवनोव्स्कि नामकः तमाखुपर्णस्य रसं शोधयित्वा रोगकारकाणां "वैरस्"नामकानाम् अस्तित्वं दृढीकृतवान् ।
डिमिट्रि इवनोव्स्कि
 
जीवविज्ञानी डिमिट्रि इवनोव्स्कि (१८६४-१९२०)
अस्मिन् वर्षे रष्यादेशस्य जीवविज्ञानी डिमिट्रि इवनोव्स्कि नामकः नेदर्लाण्ड्देशीयेन बाजेरक्निक् इत्यनेन सह मिलित्वा "वैरालजि" नामकं विभागम् आरब्धवान् ।
अस्मिन् वर्षे अलेक्साण्डर् ग्र्याण्ट् नामकः अजीर्णस्य औषधत्वेन "डैजेस्टिव् बिस्केट्" निर्मितवान् ।
अस्मिन् वर्षे अगस्ट् वीस्मान् नामकः जीवविज्ञानी "मियोसिस्" इत्येतत् विवृत्य विकासवादस्य विवरणार्थं "जर्मप्लासम्" इति सिद्धान्तं प्रत्यपादयत् ।
अस्मिन् वर्षे लण्डन्-नगरे प्रवृत्ते विद्वत्सम्मेलने वेदानां प्रचीनताम् अधिकृत्य बालगङ्गाधरतिलकेन समर्तितं पत्रं सर्वेषां विदेशीयानां पण्डितानां प्रशंसां प्राप्नोत् ।
अस्मिन् वर्षे मदनमोहन मालवीयः अलहाबादस्य उन्नतन्यायालये न्यायवादिरूपेण स्थानं प्राप्तवान् ।
मदनमोहन मालवीयः
 
पन्डित् मदनमोहन मालवीयः(१८६१-१९४६)

जन्मानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अस्मिन् वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के इङ्ग्लेण्ड्-देशस्य आक्स्फर्ड्-शैरि इति प्रदेशे गणीतं, भौतविज्ञानं, वैद्यविज्ञानं, तत्त्वज्ञानं, विज्ञानसाहित्यम् इत्यादिषु बहुषु क्षेत्रेषु अत्यन्तं प्रतिभावान् जीवविज्ञानी जे. बि. एस्. हाल्डेन् जन्म प्राप्नोत् ।

निधनानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८९२&oldid=469884" इत्यस्माद् प्रतिप्राप्तम्