2110174aditya कृते सदस्यस्य योगदानानि

योगदानानि अन्विष्यन्ताम्विस्तीर्यताम्सङ्कुच्यताम्
⧼contribs-top⧽
⧼contribs-date⧽

१४ एप्रिल् २०२३

३१ जनवरी २०२३

१५ आगस्ट् २०२२

  • १४:०४१४:०४, १५ आगस्ट् २०२२ अन्तरम् इतिहासः +१,९१२ सदस्यः:2110174aditya/प्रयोगपृष्ठम्अरबीभाषा सम्प्रति मिस्रदेशस्य राजभाषा अस्ति । इदं ७ शताब्द्यां मिस्रदेशे आगतं,[२] तथा च एषा राज्यस्य औपचारिकः आधिकारिकभाषा च अस्ति या सर्वकारेण वृत्तपत्रेषु च प्रयुक्ता भवति । इदानीं मिस्रदेशस्य अरबीभाषा अथवा मस्री इति जनानां राजभाषाभाषिता अस्ति । अरबीभाषायाः अनेकविविधतासु मिस्रभाषायाः चलच्चित्रस्य, मिस्रभाषायाः माध्यमानां च सम्पूर्णे अरबीभाषिजगति महता प्रभावस्य कारणतः मिस्रभाषायाः बोली सर्वाधिकं प्रचलिता, सर्वाधिकं च अवगम्यते अद्यत्वे बहवः विदेशीयाः छात्राः सम्पूर्णे मिस्रस्य गीतेषु चलच्चित्रेष वर्तमानः अङ्कनम् : यथादृश्यसम्पादिका

१९ एप्रिल् २०२२

२७ जनवरी २०२२

  • ११:३१११:३१, २७ जनवरी २०२२ अन्तरम् इतिहासः +२,०९३ (नवीनम्) सदस्यः:2110174aditya/प्रयोगपृष्ठम्मम नामः आदित्य अस्ति | जनः उह आदित्य अस्ति | अहमब्चों गेनेरल् कश्याथाम् पठामि | अहम प्रथम संवत्सर पठामि | मध्यम संस्कृतम विषयम बहु रोचते | मम माता सविथ अस्ति | जनः उह सविथ अस्ति | मम पितु नामः श्रीमान सदानन्द स्वामि अस्ति | जनः सदानन्द अस्ति | मम भगिनी नामः हर्षिता अस्ति | जनः उह हर्षिता अस्ति | मम विद्यालयस्य नामअल्वस विद्यालय अस्ति | अहम् एका आदर्श छात्र: अस्ति | मम विध्यलयस्य नामः क्रीस्त् उनिवेरसिति विध्य मन्दिर अस्ति | क्रीस्त् उनिवेरसिति विध्य मन्दिर बेङ्गलुरु नगरे तिष्टति | क्रीस्त् उनिवे अङ्कनम् : यथादृश्यसम्पादिका
"https://sa.wikipedia.org/wiki/विशेषः:योगदानानि/2110174aditya" इत्यस्माद् प्रतिप्राप्तम्